Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
महोपाध्यायमेघविजयगणिकृतं
[प्रथमः सर्गः स्वस्तिश्रीरिव यस्य मूर्तिरमला मूर्त्तव लोकप्रिया ___ सेव्या भव्यसुरासुरै'नवरविप्रौढप्रभाभासुरैः। श्रीपद्मासनसंस्थिता करतले लीलाम्बुजालङ्कृता
सोऽस्माकं विजयाय नाम विजयासूनुर्जिनः स्ताद् भुवि ॥२॥ खस्तिश्रीविभवाय शंभवविभुर्भूयात् तृतीयोऽर्हता
यस्य ध्यानविधाननिश्चितधियां सर्वे विधेयाः सुराः। अधेियं हृदि नामधेयमनिशं वाहाभुजामीश्वरै___ ध्येयं निस्तुलरूपधेयमपि च स्यात् पुण्यनैपुण्यतः॥३॥ स्वस्तिश्रीसरितां पयोनिधिरधिज्ञानं महासे(शे)वधिः
सिद्धीनामवधिर्विधिविधिऋचा कारुण्यतारुण्यभाक् । आद्यः सर्वविदां विदान्तिकधृतिर्ध्यानेऽद्वितीयो गिरि
मेरुर्मे रुचयेऽभिनन्दनविभू रत्नत्रयस्यास्तु सः॥४॥ खस्तिश्रीरतिकर्मकर्मठमतियों योगभाजां पतिः
सौभाग्यप्रकृतिः कृतिस्तुतिशतैया॑वर्ण्यमानाऽऽकृतिः । नम्रीमर्त्यपतिः प्रतिष्ठितमहालक्ष्मीयशःसंततिस्तीर्थेशः सुमतिश्चिरं स जयति ध्यानाधिलीनाऽऽयतिः॥५॥
10
[२] १ 'श्रीपद्मासनसंस्थिता करतले' अन्यापि लक्ष्मीः नाम्' अणिमादीनाम् [ 'अणोर्भावोऽणिमा, महानपि भवत्यणुः'। करतले अम्भोजं धत्ते, पद्मासने तिष्ठति इयमपि करतले पद्मरे- है. कां. २ श्लो. ११६]। ५ विधिः' ब्रह्मा। विधिखयाऽङ्किता।
ऋचाम्' विधयः क्रियाऽऽचाररूपास्तल्लक्षणवेदपाठानाम् । [३] २ 'विधेयाः' विनयस्थाः । "विधेये विनयस्थः स्याद्' इति [है. कां. ३ श्लो० ९६] ।
[५] ७'ध्यानाधिलीनाऽऽयतिः' ध्यानेऽधिलीना स्पष्टीभूता [४] ३ 'अधिज्ञानम्' ज्ञानमधिकृत्य निधिरेव । ४ 'सिद्धी-आयतिरुत्तरकालो यस्य सः ।
[2] 1 'नवरविप्रौढप्रभाभासुरैः' नव्यो यः सूर्यस्तद्वत् प्रौढा | धिनिधिः' इति [ है. कां. २ श्लो. १०६] 8 'विदान्तिकधृतिः' या प्रभा ताभिः देदीप्यमानैः । 2 'विजयासूनुः' 'विजया' मातुः | विशेषेण दान्तिकानां तपःकेशसहां धैर्यम् 'तपःकेशसहो दान्तः' पुत्रः अजितनाथप्रभुः।
इति [ है. कां० २ श्लो० ४७५] [3] 3 'शंभवविभुः' संभवनाथप्रभुः । 'शंभवे संभवोऽपि 9 'अद्वितीयः' श्रेष्ठः। 10 'विभू रत्न' अत्र रो रे लुग दीर्घच' इति [शब्दरत्नाकरः, कां० १ श्लो. ४] 4 'आधेयम्' आधातुं | श्चादिदुतः' १-३-४१ इति सिद्धहैमसूत्रेण रकारलोपः पूर्वयोग्यं स्थेयमिति यावत् । 5 'खाहाभुजामीश्वरैः' देवतानामधिपैः उकारस्य दीर्घश्च । 11 'रत्नत्रयस्य' ज्ञान-दर्शन-चारित्ररूपरत्नत्रयस्य । इन्द्ररिति। 6 'निस्तुलरूपधेयम्' निरुपमं रूपधेयं रूपम् 'नामरूप- 151 12 'सौभाग्यप्रकृतिः' शोभनो भगो रूपं श्रीर्वा यस्य स भागाद् धेयः' ७-२-१५८ इति सिद्धहैमसूत्रेण खार्थे धेयप्र- सुभगस्तस्य भावः सौभाग्यं-सौभाग्या प्रकृतिः खभावः यस्य सः। त्ययः।
२ 'कृति' विद्वान् । 13 'नम्रामयपतिः' नम्राः अमाः देवा[4] 7 'महाशेवधिः' महानिधिः ‘निधानं तु कुनाभिः शेव- स्तेषां पतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184