Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ६९-९२]
दिग्विजयमहाकाव्यम् वंदनेन्दुविभाभरैर्जितं कमलं लजितवनिमन्जनम् । प्रविधाय जलाऽऽशये भ्रमद्भमराऽऽरावमिषेण रोदिति ॥ ८१॥ परितः शतपत्रयोगजा कमलानां कमला प्रसर्पति । न पुनः स्वत इत्यतः कथमुपमा तेषु विभोमुखश्रिया ॥ ८२॥ मुखशीतरुचेः प्रकाशतः शतपत्रं त्रपयेव संदधत् । भ्रमरोपधिनाऽसिताम्बरं वशिरो धूनयति प्रकम्पनैः ॥ ८३ ॥ मधुपैः परिपीतमन्वहं नलिनं पङ्कभरात् कलङ्कितम् । भगवद्वदनोपमाधियं न जडोऽप्यत्र मनाग व्यवस्यति ॥ ८४॥ वदनं सदनं विदां प्रभोः स्मरणीयं सततं विटांवरैः। कमलेन मलेन विप्लुते जडजातेन किमैति तुल्यताम् ॥ ८५ ॥ भगवन्मुखसौरभश्रियाः किमु चौरं सरसीरुहं विधिः। भ्रमराय सशृङ्खलस्खलचलनं न्यक्षिपदम्बुनिर्भरे ॥ ८६ ॥ अपि भागवताऽऽस्यदास्यतः कमले बोधकला सुवृत्तता। प्रतिभाति ससौरभा न चेन्जडजातेऽस्ति कुतः प्रबुद्धता ॥ ८७॥ श्रुतिपाटवमस्य शाश्वतं विपुला निर्मलदर्शनस्थितिः। भगवद्वदनस्य भावतो जडजातेर्विजयेन चाद्भतम् ॥ ८८ ॥ कमलावसतेः पयोरुहं वहतामीशमुखोपमास्मयम् । परमार्थविचिन्तने तनोत्युदबिन्दुच्छलतोऽश्रुमोचनम् ॥ ८९ ॥ कमलं सलिलाऽऽतपक्रियातपसा प्राप्य विभोर्मुखोपमाम् । पतनस्य भियेव न स्पृशत्युत दोषाकररोचिरन्तरम् ॥९॥ जगतीतलभासनाद् दृशोः सुखदानात् परितापनाशनात् । भगवद्वदनश्रियं श्रयेत् कथमप्येष विधुन चेत् क्षयी ॥९१॥ रुचिरोलिकसन्नियोजने दधदत्युच्चमहवितां विभोः।
अतुलं वदनं तुलाभृता सदृशं स्याद् विधुनाऽधुना कथम् ॥ ९२ ॥ [३] १ "प्रकम्पनैः" वातैर्भयकम्पैर्वा ।
मीप्यात् , अलिको वृश्चिकराशिः। [१२] २ अलिकसनियोजने" अलिकभावं तत्सा
[81] 1 अत्र वदनेन्दुना पराभूतं कमलं लज्जया जलाशये मुखसौरभस्य चौरं कमलं जले सशृङ्खलं निगृह्णाति । निमज्जति; अर्थादिन्दुदर्शनेन विकखरं कमलाऽऽकुञ्चति तत्स्थितश्च
[90] 5 अत्र “तपसा सत्पदावाप्तिः" [प्र. ४ स्त. ५ भ्रमर आकन्दं करोति । अत्र लज्जाऽऽकन्दादिभावाः यथोचिताः
श्लो० १४९] इति काव्यकल्पलतोक्तेः यत्कमलेनाऽऽकण्ठजले काव्यकल्पलताकृते: कथनानुसारेण योजिताः । यथा
जलाऽऽहारेण तपस्तप्तं तेन प्रभुमुखसमानता लब्धेत्याशयः । "लजाकोपतपोनाशसेवाऽऽकन्दाऽऽस्यकृष्णताः।
| 6 “दोषाकररोचिः" चन्द्रकिरणम् । रागात् पाण्डुरता शस्त्रीविषझम्पादियोजने ॥ १४६ ॥
[प्र.४ स्त० ५]" [91] 7 अत्र "तदाऽप्तौ दुष्कृतं विघ्नः" इति कल्पलता[85] 2 "सदनं विदाम्" विदुषां गृहम् । 8 “विदांवरैः" वृत्त्युक्तेः [प्र. ४ स्त० ५ श्लो० १५०] यदि चन्द्रमा क्षयशीलो श्रेष्ठपण्डितः।
न स्यात् तदा भगवद्वदनस्य साम्यं स्यात् , तेजसो ज्ञानाद्वा चन्द्र18614 अत्र “समानवस्तुनः शोभाचौर्यान्नाशोऽथ निग्रहः" वदनयोर्वक्षेऽनुक्रमात् जगत्प्रकाशनात् , सुखरूपप्रकाशादुपदेशाद् इति काव्यकल्पलतावृत्तौ [प्र. ४ स्त• ५] उक्तवात् , ब्रह्मा | वा, सुधावर्षाद् दुःखनाशाद् वा, लभेत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184