Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ५१-६८]
दिग्विजयमहाकाव्यम् ।
क्षमाधराणां गुरुतां प्रपन्नो जनः प्रवृत्तिं भजते सुशीलाम् । कलाधरोऽधाकुरुते भवाङ्गं द्वीपे ह्यसौ धार्मिकताऽसधर्मा ॥ ६१॥ पराक्रमाऽऽक्रान्तदिगन्तरालौ द्वीपस्य बाहू इव तौ विशालौ । शैलाधिराजौ निषधोऽथ नील: पूर्वापरायामधरौ धरायाम् ॥ ६२॥ तन्मध्यगं भाति विदेहवर्ष विचित्ररूपैविजयैः सहर्षम् । द्वीपश्रियाऽमण्डि दुरोदराङ्कस्तव्याजतस्वतियीजयाय ॥ ६३ ॥ नीलाद्रिणाऽमा निषधाचलेनाऽन्योऽन्यं युयुत्सावशतो व्यतायि । खं खं भुजद्वन्द्वमिवैतदन्ताचेकासिरे ते किल हस्तिदन्ताः ॥१४॥ माध्यस्थ्यमास्थाय किमन्तरेऽस्थाद् नगाधिराजोऽतिमहान् सुमेरुः । नमेरुरूपैः कलितोऽपि चित्रं महात्मनां स्यादयमेव भावः ॥६५॥ अपारिजातोऽपि सपारिजातस्त्रैलोक्यलक्ष्म्या इव नाभिभूतः। युक्तो वनैरप्यवनः सुराणां रराज राजेव स शैलराजः॥६६॥ राशिमणीनां रमणीयभावं नीतः सुरैः क्रीडनहेतवे किम् । गीभवस्तेन जलैरपूरि स भूरिभिर्वारिनिधिप्रतीत्या ॥ १७ ॥
कचित् स्फटिकसानुभिर्धवल भावमुद्भावयन्
क्वचिच बहुधातुभिर्बहलैशोणिमानं वमन् । कचिन्मणिमरीचिभिर्धनुरथैन्द्रमुल्लासयन् करोति सुरयोषितां मनसि मान्मथोद्दीपनम् ॥ ६८ ॥
10
15
[६१] १ 'भवाङ्गम्' क्रोधादिपक्षे ईश्वरदेहम्।
सेत्वनर्थेषु विशदाऽऽशये' इत्यनेकार्थः । [६६] २ 'अपारिजातोऽपि' [अपारीणि बहूनि जातानि समूहाः प्रक्रमात् तरूगां तिरश्चां वा यत्र] अपगतानि [रलयो
। ३'अवनः' सुराणां तर्पणम् । 'श्रीगनेऽवनतर्पणे' इति हैमः रैक्यत्वाद् ] आलिजातानि अनर्थसमूहा यत्र 'आलिः सख्यावली | [अभि. चिं. कां० ६ श्लो. १३८]
[G1] 1 'क्षमाधराणाम्' पर्वतानां तपखिना च। 2 'कला- इत्यनेन हैमसूत्रेण अद्यतन्यां कर्तरि जिच् वा स्यात् । 15 'भुजदधरः' चन्द्रः। 3 'अधःकुरुते' तिरस्कुरुते।
न्द्वम्' सुण्ढाद्वन्द्वम् । 16 'चकासिरे' दिदीपिरे। 17 'हस्तिदन्ताः' [62] 4 'निषधः' 'नीलः' इत्याख्यौ पर्वतौ। 5 'पूर्वा- हस्तिनो दन्ताः अनेन वलयाकृतिखं द्वीपसमुद्राणामिति ज्ञेयम् । परायाम्' पूर्वायां पश्चिमायां दिशि । 6 'अधरौ' ओष्ठौ ।
[65 ] 18 'नमेरुरूपैः' वृक्षविशेषस्वरूपैः । [63]7 'विदेहवर्षम्' विदेहनामकं क्षेत्रम्। 8 'विजयः' । द्वात्रिंशद्विजयैः।
[67] 19 'गीभवन्' अगतः गर्तः भवन्निति 'विप्रलये' 9'अमण्डि' अशोभि । 10 'दुरोदराङ्कः' द्युतस्य पाशकः । 'दुरोदरे कैतवं च द्युतमक्षवती पणः' इति हैमः [ अभि. चिं. कां० [68] 20 'शोणिमानम्' लोहितम्। 21 'मणिमरीचिभिः' ३ श्लो. १५०]।
मणीनां मरीचयः किरणास्तैः । 22 'धनुरथैन्द्रम्' ऐन्द्र इन्द्रस[64] 11-12 'नीलाद्रि'-'निषधाचल'-इति नामको म्बन्धि धनुः । अथेत्यव्ययम् ।23 'सुरयोषिताम्' सुरललनानाम् । पर्वतौ। 13 'युयुत्सा' योद्भुमिच्छा युयुत्सा। 14 'व्यतायि' व्यस्तारि; 24 'मान्मथोद्दीपनम्' मन्मथस्य स्मरस्य भावः मान्मथं तस्यो'ताय' सन्तानपालनयोरिति धातोः “दीपजनबुध"-३-४-६७ । द्दीपनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184