Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ३३-४९]
दिग्विजयमहाकाव्यम्
१०९
मथितकुपथः सर्वां पूर्वाऽवनीमवनीपति
प्रतिममहसा पुण्यां मार्गोदयादभिनन्दयन् ॥४१॥ पुरमथ पुरः पौरैर्गौरैर्यशोभिरलोभिभिः
परिसरसरद्गङ्गासंगादिवाऽऽश्रितमध्वनि । सुभगमगमन्नाम्ना धाम्ना प्रयागमनुत्तरं
मुदितमनसाऽऽदेशाधीशः प्रभोः प्रभयाऽभयः॥४२॥ त्रिदशसरितोदीच्यां चञ्चत्तरङ्गपटाश्चलैः
प्रणयकलया संभोगान्ते श्रमापगमे कृते । पुरि निवसतां यूनां नृत्यात् तरङ्गकरैर्मुदे
भवति तरणेः पुत्री भ्रातुः प्रियां दिशमास्थिता ॥ ४३ ॥ उभयभुजयोः स्थाने यस्याः पुरः सरितौ लस
द्वलयकलया वीचीलक्षैः प्रपश्चितकौशले । शिरसि वहते प्राकारोऽपि स्फुरन्मुकुटश्रियं
ननु तनुभृतस्तस्या वश्यात्मनो कुरुते न किम् ? ॥४४॥ अलघुसदनैर्यत्रेभ्यानां कृताम्बरलम्बनै
रुपगतरवेस्तापान्नैव क्षणं जनतासुखम् । इति कृतमतिर्वेधा द्वेधा सरिचलितोच्छ्रल
द्विमलसलिलैः शैत्यं तस्यां विधापयति स्वयम् ॥ ४५ ॥ दिवि सुरपुरं यन्माधुर्याद् विचार्य पराजितं __ भुवि नरवपुर्देवैः स्थानं कृतं रुचिराजितम् । प्रणयवशतस्तेषामेषाऽन्वगादिव निम्नगा
तदिह तरवः क्रीडोद्याने बभुमरुतामगाः ॥ ४६ ।। सकलहरितां मध्यं मेध्यक्रियाऽध्यवसायत:
समजनि पुरी तीर्थ व्यर्थीकृताखिलपातका । ऋषभचरणप्रत्यासत्त्या विवेकपरात्मनां
तुलयति न तद्दिश्या लङ्काऽलकाऽप्यनया नयात् ॥ ४७ ॥ नगरपटले धाम्नां सीना पुरं नृपुरन्दर
प्रतिममभितो लङ्कातङ्काऽलकादिनिषेवितम् । तदिह यमुना-गङ्गे सङ्गे प्रकीर्णकवैभवं
समनुभवतश्च्छत्रे साले विचालमुपस्थिते ॥४८॥ जिनदिनकरश्रेयस्तेजः प्रसृत्वरमद्भुतं
पुरि सुमनसां हृत्पद्मानां विबोधनतः श्रुतैः । परिणमयताऽऽदेशेशेन क्रमात् तटमीयुषा
सुरसरिदपि स्पृष्ट्या दिष्ट्याऽचिरादुपतुष्टुवे ॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184