Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
10
महोपाध्यायमेघविजयगणिकृतं
[नवमः सर्गः जनः सहस्राक्ष इवातिदक्षः शुद्धार्थवृत्त्या शेतकोटिधारी । रुच्यो विराजर्जयवाहिनीनां सुपर्वभिर्यत्र विनोदशाली ॥ १२२ ॥ सहस्रशो यत्र वसन्ति शूराः कलाभृतः सौम्यदशां प्रपन्नाः। मनीषया गौरवमावहन्तः काव्यानुभाव्यक्रिययाऽनुषक्ताः॥१२३ ॥ यद्वाटिकानां परिपाटिकाभिरामोदसारेण वशीकृतानि । सदा रमन्ते मिथुनानि दिव्यान्यामुच्य कल्पद्रुमसौरभाशाम् ॥ १२४ ॥ रम्भागृहाण्यद्भुतसंप्रयोगारम्भाद् विरम्भाधिकरूपसंपत्। कान्तानुरागात् समुपेत्य कान्ता याथार्थ्यमेषां कुरुते द्विधाऽपि ॥ १२५ ॥ जातिः परेषां वपुषाविशेषादामोदमुत्पादयतीति युक्तम् । सुखाय नृणां कचच्छदोऽपि तस्याः प्रसङ्गादिव वाटिकायाम् ॥ १२६ ॥ फुल्लन्महामल्लिविसन्धगन्धाऽऽकृष्टा निकृष्टा अपि भृगराज्यः। उद्भावयन्ते करवाललीलां स्मरस्य नश्यद्विरहातहत्यै ॥ १२७ ॥ गन्धैरनूनैः करुणप्रसूनैराकीर्यमाणोऽनुदिशं परागः।
नरस्य वश्यंकरणं स्मरस्य दीक्षापरीक्षाविधये बभूव ॥ १२८ ।। __15
उन्निद्रपुष्पेक्षणवीक्षणेन व्यामोहयन्तीव लतास्मितास्याः। परिस्फुरत्पल्लवसंज्ञयैवाऽऽजुहोति विश्रान्तिकृते वनान्तः ॥ १२९ ॥ वन्दारुचारुद्युतिदम्पतीनां हासैः परं पावितपुष्पभासा। तद्वक्त्रसौरभ्यभरस्य चौरैर्वातैर्विवृत्ताऽपि लता वृतैव ॥ १३० ॥ जिनार्चनार्थं कुसुमोद्दिधीर्षा हर्षाद् वधूक्षिप्तकरैरजस्रम् । लतानिकुञ्जे मृदुलप्रवालश्रीः शाश्वतीवास्य वनस्य जज्ञे ॥ १३१॥ आरुह्य पुष्पावचयेऽङ्गवर्णसवर्णताऽऽलिङ्गितचम्पकान्तः। गुप्ताऽपि कान्ताऽऽभरणप्रभाभी रराज काचिद् वनदेवतेव ॥ १३२॥ पुष्पाण्यवाकीर्य तरोः शिरस्था बाला खशालान्तरमारुरुक्षुः। मूलस्थितालीस्मितहेतुरासीत् सौभाग्यशोभाऽनुभवस्य लोभात् ॥ १३३ ॥ स्रजामजस्रं रचनेन काचित् साचिव्यमाप वजने वनेऽस्मिन् । प्रियैः प्रियैस्तैर्वचसां प्रयोगैरामोद्यमाना रमणीसमाना ॥ १३४ ॥ हासप्रकाशप्रसरन्महोभिः पुष्पानवाप्तावपि तद्भमेण । व्यापार्यमाणा करमम्बुजाक्षी सखीं परं स्मेरमुखी चकार ॥ १३५ ॥ जिनार्चनाशेषमशेषमन्या प्रसूनवृन्दं निजशेखरेषु । निवेशयन्ती हृदयेश्वराणां विवाहवेलास्मृतिरन्वकार्षीत् ॥ १३६ ॥ [१२२] १ 'शुद्धार्थवृत्त्या' शुद्धाऽनुद्धारतया यथार्थस्य । [१२३] ६ 'काव्यानुभाव्यक्रियया' काव्यैरनुभाव्या या द्रव्यस्य वृत्तिस्तया । २ 'शतकोटिधारी' शतानां कोटिं क्रिया तया युक्ताः । नु वितर्के । काव्याः शुक्राः । धरति, शतकोटिर्वजं वा। ३ 'रुच्यः' स्वामी अभिलषणीयो [१२६] ७'कचच्छदः' "ककचः करपत्रे स्याद् प्रन्थिलावा। ४ 'जयवाहिनी' जयोपलक्षिता वाहिनी सेना वा । ख्यतरावपि" । "च्छदः पये पतत्रे अस्थिपर्णतमालयोः" । ५ 'सुपर्वभिः' देवैः शोभनोत्सवैः ।
क्रकच एव च्छदः पक्षोऽस्येति वर्द्धकिः सूत्रधारः ।
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184