Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ५१-६३]
दिग्विजयमहाकाव्यम् महेश्वरः शर्वजनैरपीड्यते हासप्रकाशे नटनेऽतिदक्षधीः । महेश्वरः सर्वजनैरपीड्यतेत्येवं विनेयोऽपनयैर्विनीयते ॥ ५८॥ [मात्राच्युतकम् ] प्रतिक्रियामहति कामलालसः सुरो भजन्नेव समग्रभुद् भुवि । प्रति क्रियामर्हति कामलालसः कथं जनो निर्मललोचनेक्षणम् ॥ ५९॥
[मात्राच्युतकम् ] 5 खकाननेकान्ततया विशारदद्विजेशजैत्रान् गुरुरेवमादिशत्। बँकाऽऽनने कान्ततया विशारदसितांशुलक्ष्मी निदधे महोदये ॥ ६ ॥ अनेनसा कोरिकयाचिदाश्रया सभा सभावा गणभूभृता सताम् । अनेन साऽकारि कयाचिदाश्रयानुशीलिनी जैनमते परापरे ॥ ६१॥[वर्णच्युतकम्] नौलीकराजी सरसः प्रबोधभाक् प्रेष्यप्रसारे हि यथाऽऽससौरभा। नोलीकराजी सरसप्रबोधभाक् तथा तदाऽऽसीत् सुमनः प्रभोगिरा ॥ ६२॥
[यकारच्युतकम् ] 4भञ्जने कोमलतां संसौरभां सैंसीमतां वर्णयते यतः कविः। प्रभं जने "कोऽमलतां संसौरभां सुसीमतां ध्यायति किं न मन्यते ॥ ६३ ॥
[बिन्दुच्युतकम् ] 15
10
प्रधानः सुदृशा स्त्रियाऽहेय आदरणीयः; आकारमात्रां विना सम- [६०] १४ 'स्वकान्' स्वीयान् शिष्यादीन् । १५ 'अनेकान्तयोऽवसरः सुदृशा पण्डितेन हेयः; समयः सिद्धान्तः सुदृशा तया' स्याद्वादभावेन । १६ 'विशारदद्विजेशजैत्रान्' निपुणविप्रसम्यक्त्ववता हेयस्ताज्य उत्सूत्रप्रसङ्गात्-पण्डितोऽपि समयम-राजजयनकारिणः । १७ 'स्वकाऽऽनने' स्वमुखे ।१८ 'कान्ततया' वसरं त्यजति मद्वारकोऽयं मदाधिपत्यं यन्मया क्रियते तद् भव. रम्यतया। १९ 'विशारदसितांशुलक्ष्मीम्' विशिष्टशरत्कालीनतीति मदान्धतया इदं मोहविजृम्भितम् ॥
चन्द्रशोभाम् । २० 'निदधे' धत्ते स्म । [५८] १ 'महेश्वरः' महामहिपो लोकैरपीड्यते । २"शर्व
| [६] २१ 'अनेनसा' पापवर्जितेन सतां सभा। २२ जनैः” ईश्वरभक्तैः । ३ 'ईड्यते' स्तूयते । ४ ‘अति
'कारिकया' स्वल्पवृत्या । २३ 'सभावा' ज्ञानवती । २४ 'अनेन दक्षधीः' दक्षमतिकान्ताऽतिदक्षा धीर्यस्य; अतिदक्षा निपुणा
सा' अनेन सा प्रसिद्धाऽकारि कयाचिद् । २५ 'भाश्रयानुधियो यत्र सः। ५ 'महेश्वरः' अत्र मात्राच्युतके महस्वरशालिनी' चैत्योपश्रयानुरक्ताः आशय शुद्धा । २६ 'परापरे' उत्सवशब्दः, महिषशब्दः सर्वजनैरपीड्यत-अपशब्दत्वाद् इत्येव
स्याद्वादरूपे पक्षे परे उत्कृष्टे अपरा अपगतो रो यस्याः साऽपरा ॥ रागद्वेषविजृम्भितं विरुद्धनये संसारमार्गे । ६ 'विनेयः' शिष्यः। ७ 'विनीयते' शिक्षा प्राप्यते ॥
[२] २७ 'नालीकराजी' पद्मश्रेणिः । २८ 'सरसः' [५९] ८ 'प्रतिक्रियाम्' विद्वेषभावं स्पा भजन्नपि ।।
तटाकस्य । २९ 'प्रबोधभाक्' विकाशवती। ३० 'प्रेष्यप्रसारे ९ 'अर्हति' जिने। १० 'कामलालसः सुरः' स्मरपरवशः
प्रेष्यः बसन्तः; प्रकृष्ट इषः आश्विनमासः। ३१ 'आप्तसौरभा' सुरः। ११ 'समग्रभुत्' सर्वज्ञः । अत्र दृष्टान्त:-'कमलारोगेण
प्राप्तपरिमला। ३२ 'नालीकराजी' न अलीकेन राजते इत्येवं. अरसः निर्मललोचनेक्षणं यथा स्यात् तथा जनः कथं प्रतिक्रियां
शीलः। ३३ 'सुमनः' सजनः ।। बंद्योपचारमर्हति' कमलायामलसः प्रतिक्रियां वैरशुद्धिं नैवाहति [३] ३४ 'प्रभअने' वायौ । ३५ 'कोमलताम्' मन्दताम् । किं. भुवि सुर इव सुरः पुनः किं. भजन्नपि पुनः किं. अग्रभुद् |३६ 'ससौरभाम्' सपरिमलाम् । ३७ 'सुसीमताम्' शीतताम् । न पूर्वापरभागवेदी अविवेकीत्यर्थः-अत्रार्थान्तरम्। १२ 'काम- ३८ 'प्रभम् श्रीविजयप्रभम् 'सत्यभामा-भामा' इति लालसः' अलालसोऽलोभी जनः कथं केन प्रकारेण कम् ?। न्यायात्; 'प्रभजने' सेवने। ३९ कोऽमलताम्' अमलतां को १३ 'निर्मललोचनेक्षणम्' कृपास्नेहाऽऽईनेत्रेण विलोकयितारमपि न मन्यते, अपि तु सर्वोऽपि मन्यते । ४० 'ससौरभाम्' पुरुष प्रति क्रियां सेवादिकां नैवाहति न कमपीत्यर्थः । अत्र सूरेरियं सौरी सा चासो भा दीप्तिस्तया सह । ४१ 'सुसीमताम्' कामपि कमपीति मात्राच्युतिर्व्याख्येया॥
| समर्यादताम् । ४२ 'ध्यायति' ध्यानकरे जने ॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184