Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ११-२१]
दिग्विजयमहाकाव्यम् । स्वस्ति श्रीकुक्षयेऽस्तु स्तुतिशतमथवाऽवतु वै तुष्टिभाजां
राजां स्वर्गस्य रम्भानटनघटनया धीरनीराजनां सा। यस्यामश्यामकीर्तिस्त्रिभुवनविजयी चक्रभृत्तीर्थनाथ:
पाथोधिोंधिवारां समजनि भगवान् कुन्थुनामाऽभिरामः॥१७॥ खस्तिश्रीहृदयप्रियैः सहृदयैर्योगीव यो गीयते
भोगी श्रीभरतस्य मुक्तसमरः श्रीमानरस्तीर्थकृत् । बिम्बे यस्य मणीमये सुमनसां स्रक् कण्ठगा संक्रमाद्
द्वे रूपे दधतीव वक्ति विभुतां तीर्थेशचक्रिश्रियोः ॥ १८ ॥ स्वस्तिश्रीभ्रंमरीव यन्मणिमयाऽर्चासन्निधौ बम्भ्रमी
त्युत्फुल्लन्नवमल्लिकासुमनसामामोदमेदखला । स्वच्छन्दादमरीगतागतविधौ जातप्रतिच्छन्दत
छिन्द्यान्मल्लिजिनो जनेऽत्र वृजिनाजन्यान्यजन्यानि नः ॥ १९॥ खस्तिश्रीमुनिसुव्रतोऽभिदिशतादुद्दिश्य दिश्यं संतः ___ पद्मौनन्दनसंज्ञयाऽङ्गमहसा विस्मारयन् स सरम् । यत्पादप्रणमन्तॄनाकिमुकुटज्योतिर्जलान्तर्लल
नङ्कस्थः कमठोऽपि कर्मठ इव प्रोद्भासते चैर्यया ॥ २०॥ खस्तिश्री सरसी इवामृतरसाऽऽपूणे विभोर्लोचने __यन्नीलोत्पलवैभवं जगृहतुश्चित्रं न तत् किश्चन । तेनैतन्ननु सेवतेऽङ्कमिषतो यस्यांहिपङ्केरुहं पुत्रः श्रीविजयस्य नः स विजयं पुष्याजिनेन्दुमिः ॥ २१ ॥
20
[१९] १ 'श्रीकुक्षये' श्रीनाच्याः राजपत्न्याः [कुन्थ- [१९] ३ 'अजन्यानि' इतयः । नाथप्रभोः मातुर्नाम श्रीस्तस्याः] कुक्षये स्वस्ति अस्तु । [२०] ४ 'दिश्यं' दिग्भवं वस्तु। २ सतः सजनान् उद्दिश्य २ स्वर्गस्य राजां स्तुतिशतं सा कुक्षिः अवैतु प्रामोतु। । दिशतात् । ५ 'पद्मा' पद्मादेवी लक्ष्मीश्च ।
[17] 1 'चक्रभृत् तीर्थनाथः' चक्रवर्तिले तीर्थङ्करपदप्राप्तिः ।। 13 'वृजिनात्' पापात् । 14 'जन्यानि अजन्यानि' उत्पादितानि 2 'पाथोधिः' समुद्रः। 3 'बोधिवारां' सम्यग्दर्शनरूपजलानाम् । अजन्यानि इतयः । [18] 4 'श्रीभरतस्य भोगी' षट्खण्डभारतस्य भोक्तृलेन
[20] 15 'पद्मानन्दन पनायाः नन्दनः पुत्रः कामदेवः चक्रवर्ती । 5 'मुक्तसमरः' इति स्थाने 'नन्दितनरः' इति
| 16 "नृनाकिमुकुट" मनुष्यदेवतानां मुकुटः शिरस्त्राणः । पाठान्तरं मूलप्रती दार्शतम् ।
न तीन दल पटविभाग 17 17 'कमठः' कच्छपः 'कच्छरः कमठः कूर्मः' इति [है. कां. अरनाथप्रभुः । 8 'सुमनसां' देवतानाम् । 9 'संक्रमाद ४ श्लो. ४१९] प्रभोः कूर्मलाञ्छनयुक्तत्वात् । 18 'चर्यया' प्रतिबिम्बनात् । 10 'तीर्थेशचक्रिश्रियोः' तीर्थकृत् चक्रवर्ती च पूजया। तयोः श्रीः लक्ष्मीस्तयोः।
- [21] 19 'सरसी' कासारः 'कासारः सरसी सरः' इति [19] 11 'बम्ध्रमीति' 'भ्रमू' चलने इति धातोः यलुब- [है. कां. ६ श्लो. १६०] 20 'अङ्कमिषतः' लाञ्छनव्याजातू न्तस्य रूपम्। 12 'आमोदमेदखला' सुगन्धेन मेदयुक्ता । [नमिनाथप्रभोर्लाञ्छनं पद्ममिति प्रसिद्धिः]
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184