________________
10
पद्य ३३-५०]
दिग्विजयमहाकाव्यम् । रत्नप्रभायाः प्रथमांशरूपे सिंहासनेऽयत्ननिबद्धरत्ने । यस्तस्थिवान् दिग्वरकन्यकाभिर्व्याधूयमानानिलचामरश्रीः॥४०॥ वेलाऽबलास्तूङ्गतरङ्गहस्तैः पयोनिधेर्य समवाकिरन्ति । समीरनुन्ना मणिमौक्तिकानां व्रजेन वापनयोजितेन ॥४१॥ यः स्वैर्मणीभिर्नगराजजन्यैर्नदीमहावेगलघुप्रयुक्तैः । रत्नाकरत्वं जलधेर्विधत्ते संमानयोग्यतमौचितीयम् ॥ ४२ ॥ किं खर्निवासः स्फुटतामुपैति तारावतारानिशि भीतभीतः। कचित् प्रभाते प्रपलाय्य याति स्थानेऽधिपः कौशिक एव तस्य ॥४३॥ स्वर्गेऽपि सम्भाव्य भियाऽसुराणां चलाचलत्वं तदिदं सुराणाम् । पुरी सुमेरोः शिखरेऽध्युवास द्वीपाधिराजः शरणं प्रपद्य ॥ ४४ ॥ एकैव सिन्धुर्वनमेकमेव सरोऽपि चैकं दिवि वेद्यते जैः। द्वीपे सहस्रप्रमितास्तटिन्यः कोटिः प्रमाणं सरसां वनानाम् ॥ ४५ ॥ मन्यामहे द्वीपवरे ह्यमुष्मिन् महौषधीमृत्पयसां विशेषम् । इन्द्राभिषेके तत एव तेषामादित्सयाऽऽयान्ति सुरा धरायाम् ॥ ४६॥ रसो न ताहक दिवि देवभोज्ये सुधान्धसो द्वीपमुपेत्य तस्मात् । जोहूंयमानं हविराखदन्ते जाज्वल्यमाने ज्वलने प्रविश्य ॥४७॥ तावद विमानस्थललक्षपूष्णेस्वगस्य लक्ष्मीविजयस्य चिह्नम् । द्वात्रिंशदेते विजया विभान्ति द्वीपे जिनानां जनुषाऽतिपूताः ॥४८॥ यत्प्राभृतं काञ्चनभूमिभागे तारावतारात् त्रिदिवं करोति । मुक्तामयेऽराजत कुम्भशोभा तत्रेन्दुबिम्बप्रतिबिम्बनेन ॥४९॥ दिवा विभूतिबहुधैव यस्य द्वीपाधिराजः प्रतिभाति रत्नैः। तत्संवरे रौत्रिचरोडरत्नैः स्वर्गस्य शोभाभिनिवेशलेशः॥५०॥
15
20
1401 1 'रत्नप्रभायाः' 'रतप्रभा' इति प्रथमनरकस्थित- [47116 'सुधान्धसः' सुधाऽमृतमन्धोऽनं भोज्यं येषां ते पृथिव्या नाम तस्याः । “अथ रत्नप्रभा घो” इति हैमः [अभि. देवाः 'अन्धः पीयूषममृतं सुधा' इति हैमः [अभि.चिं. कां. २ चिं. कां० ५ श्लो. ३ स्थितशेषे श्लो० १] ।
श्लो. ३]। _ [41] 2 'समीरनुन्नाः' पवनेन क्षिप्ताः । 3 'ग्रजेन' समू- 17 'जोहूयमानम्' अतिशयेन हूयमानम् 'हुंकू' दानादनयोः हेन । 4 'वर्धापन" वधामणी इति भाषायाम् ।
[दानमत्र हविष्प्रक्षेपः, अदनं भक्षणम् ] इति धातोः यदि कृते 0 'नगराजजन्यः पवतराजोत्पन्नः। 6 'रत्नाऽऽकर- आनश् प्रत्ययस्य रूपम् । 18 'ज्वलने' अग्नौ । खम' रत्नानामाकरस्तस्य भावः। 7 'समानयोः' नदीपर्वतयोः। । [48119'विजया महाविदेहस्थितद्वात्रिंशद्विजयाः ।
[43] 8 'कौशिकः' इन्द्रः ‘कोशिकः पूर्व दिग्देवाऽप्सरःख- 20 जनुषा' जन्मना [ अद्यापि विंशतिविहरमानजिनाना विदेहे गेशचीपतिः' इति हैमः [अभि. चिं. कां. २ श्लो०८७]। जन्मसम्भवात् ]। [44] 9 'पुरी' अमरावती [अभि. चिं. कां० २ श्लो० ९२]
[49] 21 प्राभृतम्' ढौकनम् । [45] 10 "सिन्धुः' वर्गगा। 11 'वनम्' नन्दनम् [अभि.
10 सिन्धुः खगना। 11 'वनम्' नन्दनम् [ अभि. [50] 22 'तत्संवरे' तत्पिधाने । चिं. कां० २ श्लो. ९२] 12 'सरः' नन्दीसरः [अभि. चिं० 23 'रात्रिचरोडुरत्नैः' रात्रिचरश्चन्द्रः, उडूनि ताराश्चेति रात्रिचकां० २ श्लो. ९२] 13 'ज्ञैः' बुधैः । 14 'तटिन्यः' नद्यः। रोडूनि एव रत्नानि तैः ।।
[46] 15 'महौषधी मृत्पयसाम्' महती चासौ औषधी च 24 'अभिनिवेशलेशः' ईषद् निर्बन्धः 'निर्बन्धोऽभिनिवेशः महौषधी मृच्च पयश्च इति ।
। स्यात्' इति हैमः [अभि. चिं. कां० ६ श्लो० १३६] । दि० म०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org