________________
तिलकमारी।
२०७ सेनाधिपोऽपि गम्भीरमधुरेण तेन व्याहृतध्वनिना प्रथमजलधरस्तनितेनेव विन्ध्यः सद्य एवोद्भिन्नसरसरोमाञ्चकन्दलः कोपविस्फारितपुटेन कवलयन्निव तारकोदरप्रतिविम्बितं सप्रगल्भचलितपक्ष्मणा लोचनद्वयेन सतुरङ्गरथमातङ्गपार्थिवं प्रतिपक्षम् 'इत इतः पश्य माम्' इति व्याहरन्नेव वाहितरथः समेत्य तस्येक्षणपथे समस्थित [7] । वारंवारमन्योऽन्यकृततर्जनयोश्च तयोराकर्णान्ताकृष्टमुक्तास्तुल्यकालमाखादितगलामिषा विसारिणो, लङ्क्तिदशदिशो दूराध्वगा, राजकार्योपयोगिनस्तीक्ष्णाः, परितोषितसुराङ्गनाः सुपर्वाणो, महाजवा वाजिनश्वापलतोषिताः क्षितिपालदारका, विषमाश्वमण्डलभेदिनः प्राप्तमोक्षा, दत्तदीर्घनिद्रा महासंनिपाताः,
ट्रिप्पनकम्-आस्वादितगलामिषाः, विसारिणः मत्स्याः, कीदृशाः ? आस्वादितं-भक्षितम् , गलामिषंबडिसीमांसं यैस्ते तथोक्ताः, अन्यत्र प्रसरणशीलास्तथा आस्वादितग्रीवामांसाः । लवितदिशः, दूराध्वगाः दूरपथिकाः, . कीदृशाः ? लवितदिश:-अतिक्रान्ताशा भवन्ति, दूरमार्गगन्तारो लवितदिशश्च । राजकार्योपयोगिनस्तीक्ष्णाः एकत्र तीक्ष्णाः-घातकाः, ते नृपार्थसाधकाः, अन्यत्र निशाताः। परितोषितसुराङ्गनाः, सुपर्वाणः एकन्न देवाः, अन्यत्र शोभनमस्थिद्वयमध्याः, उभयेऽपि हर्षितदेवयोषाः। महाजवा वाजिनः एकत्र वाजिनोऽ[श्वाः, अन्यत्र सपिरछाः, उभयेऽपि महावेगाः । चापलतोषिताः, क्षितिपालदारकाः एकत्र राजपुत्राः, कीदृशाः? चापलतोषिताः-चपलत्व हर्षिताः, अन्यत्र नृपविदारकाः, धनुर्लतास्थिताः। विषमाश्वमण्डलभेदिनः, प्राप्तमोक्षाः एकत्र
क्षणमात्रं-मुहूर्तमात्रम्, मन्थरिता-शिथिलिता, रथस्य गतिः-गमनं यस्य तादृशः, वज्रायुध! वज्रायुध! इति भो वनायुध ! भो वज्रायुध! इति, सगर्व गर्वपूर्वकम् , व्याहरन् ब्रुवन् , वाहिनीभर्नुः अनुपदोकनामकस्य सेनापतेः, अन्तिकं समीपम् , अध्यागच्छत् आगतवान् [2] ॥ सेनाधिपोऽपि सेनापतिरपि, प्रथमजलधरस्तनितेन प्रथममेघगर्जितेन, विन्ध्य इव तदाख्यकुलपर्वत इव, गम्भीरमधरेण गम्भीरेण-तीवेण, मधुरेण च, कथितशब्देन, सद्य एव तत्क्षणमेव, उद्भिग्नसरसरोमाञ्चकन्दलः उद्भिन्नानि-उन्मीलितानि, सरसानि-रसान्वितानि, रोमाञ्चकन्दलानि-रोमाञ्छरूपनवाराणि यस्य तादृशः सन् ; कोपविस्फारितपुटेन कोपेन-क्रोधेन, विस्फारितौ पुटौपुटाकारकनीनिकावरणत्वचौ यस्य तादृशेन, पुनः सप्रगल्भचलितपक्ष्मणा सप्रगल्भ-निर्भयं यथा स्यात् तथा, चलिते पक्ष्मणी-नेत्रावरणरोमलेखे यस्य तादृशेन, लोचनद्वयेन नेत्रद्वयेन, तारकोदरप्रतिबिम्बितं तारकयोः नेत्रमध्यवर्तिकनीनिकयोः, उदरे-मध्ये, प्रतिविम्बितम् , सतुरङ्गरथमातङ्गपार्थिवं तुरहै:-अश्वैः, रथैः स्यन्दनः, मातङ्गैः-हस्तिभिः, पार्थिवैः-नृपैश्च, सहितम्, प्रतिपक्षं शत्रुम् , कवलयन्निव ग्रसन्निव; इत इतः अत्र अत्र, मां वज्रायुधम् , पश्य, इति व्याहरन्नेव कथयन्नेव; चाहितरथः प्रस्थापितरथः, समेत्य समीपमागत्य, तस्य राजकुमारस्य, ईक्षणपथे दृष्टिपथे, समस्थित संतिष्ठते स्म [] ॥ च पुनः, वारं वारं मुहुर्मुहुः, अन्योऽन्यकृततर्जनयोः अन्योऽन्यं-परस्परम् , कृतं तजन-प्रहारो याभ्यां तादृशयोः, तयोः सेनापति राजकुमारयोः, शराः बाप्पाः, प्रसस्त्रःप्रसृताः । कीदृशाः? विसारिणः प्रसरणशीला मत्स्यरूपाश्च, केन साधयेण? आकान्ताकष्टमताः आकान्तं-कर्णान्तपर्यन्तम्, आकृष्टा:-पूर्व कृताकर्षणाः, पश्चान्मुक्ताः-लक्ष्येषु निपातिताः, पक्षे बडिशसूच्या कर्णान्तं यावदाकृष्टाः-जलादुद्धृताः, पश्चान्मुक्काः-बडिशानिष्कासिताः, पुनः आस्वादितगलामिषाः आस्खादित-भक्षितम्, गलामिषं-- ग्रीवास्थमांसम् , पक्षे ग्रीवामांसं च यस्तादृशाः, बडिशसूचीग्रथितमामिषं भक्षतां मत्स्यानां तेन सह तद्विद्धखग्रीवास्थमांसभक्षणस्याप्यवर्जनीयताया लोकप्रसिद्धत्वात्; पुनः लचितदशदिशः लचिताः-त्वरितगत्या कृतलङ्घनाः, दश दिशो यस्तादृशाः, अत एव दूराध्वगाः दूरमार्गगामिनः, दूरगामिपथिकरूपाश्च; पुनः राजकार्योपयोगिनः राज्ञां यानि कार्याणि तदुपयोगिनः-तत्साधकाः, तीक्ष्णाः निशिताः, तीवा आत्मत्यागिनो वा पुनः परितोषितसुराङ्गनाः परितोषिताः-सन्तोषिताः, सुरागानाः-देव्यो यस्तादृशाः, सुपर्वाणः सुछु पर्व प्रन्थिद्वयमध्यमागो येषां तादृशाः, पक्षे देवस्वरूपाश्च, युद्धे स्वमारितानां योधानां देवत्वापादनेन तैः पतिरहितानां देवीनां सन्तोषणोपपत्तेः, पुनः महाजवा अतिवेगशालिनः, वाजिनः वाजः पक्षोऽस्ति येषां तादृशाः, पक्षे अश्वस्वरूपाश्च%B पुनः चापलतोषिताः चापः-धनुरेव लतेति चापलता, तस्याम् उषिताः-कृतनिवासाः, पक्षे चपलस्य भावः-चापलम् , तेन तोषिताः-हर्षिताः, क्षितिपालदारकाः क्षितिपालान्' संग्रामसमवेतनृपान् दारयन्ति-विदारयन्ति, भिन्दयन्तीति यावई