________________
10
२२ महोपाध्यायमेघविजयगणिकृतं
[तृतीयः सर्गः वश्या इवास्य परितो भुवनाधिभर्तुस्तस्थुः प्रसन्नमनसः सुदृशः सदस्याः।
पीता वचोऽमृतरसात्तरसाऽस्तमोहास्ते द्वादशाऽऽतविदिशस्त्रिदशाधिपाद्याः॥ २० ॥ यत्कोटिकोटिगणितोऽप्यधियोजनान्तमास्ते स्म मानव-पशु-युसदां समूहः। चित्रं न तत् किमु विभोः सकलोऽपि लोकोऽलोकश्च माति न विबोधमयाऽऽत्मदर्शे ।। २१॥ 5 आयोजनं जिनविभोर्ध्वनिरध्वनीनान् उद्योधयन् शिवंगमे परमागमोत्तया ।
स्पष्टीकरोति भवसम्भववर्द्धिवार्द्धिक्षोभेण लाभमिह रत्नवरत्रयस्य ॥ २२ ॥ वाणी विभोरमर-मर्त्य-पशुस्वभाषासंवादमेत्य सुगमाधिगमं वितेने । मन्दाकिनीव सरसा त्रिपथप्रयाता नानानयैनेनु सहस्रमुखीति रूढा ॥ २३ ॥ "ईतिन भीतिरपनीतिरसत्प्रतीतिस्तन्मण्डले स्म न जा प्रेसरीसरीति । यत्र प्रभुः कनकपद्मनिविष्टपादः कैवल्यभाग विहरते वरतेजसाऽऽढ्यः ॥ २४ ॥ समवसरणलक्ष्मीर्लक्षणैरित्युदीता जैवनपवनयोगार्दुल्लसत्केतुहस्तैः । नटति झटिति शुभैदिव्यपुष्पैः प्रवृष्टैस्तदनु विहसतीव स्वामिसंसर्गतुष्टा ॥ २५ ॥
अथ प्रथमतः प्रभुस्त्रिदशराज-भूमीभुजा ___ लसत्सदसि सङ्गते सुभगमङ्गले स्फुर्जति । पदत्रितयमादिशद् विशदसवेंभावे विशत्
__ बभूव गणभृद्गणस्तदनु तस्य मीमांसया ॥ २६ ॥ श्रीइन्द्रभूतिरपरोऽग्निपदाद् विभूतिः श्रीवायुभूतिरिति गोतमवंशजाताः ।
व्यक्तः सुधर्मगणभृद् गणिमण्डितोऽथ श्रीमौर्यपुत्र इति तद् द्वितयं गणेन्द्रौ ॥२७॥ [21] 1 'यत्कोटिकोटिगणितः' येषां 'मानव-पशु-द्युसदाम्' | गणो न स्यादिति कर्मक्षयजः षष्टोऽतिशयः"। 13 'भीतिः' "खराष्ट्रात् नृ-तिर्यग्-देवानां कोटिकोटिसङ्ख्यातः। 2 'अधियोजनान्तम्' परराष्ट्राच भयं [न स्याद् ] इत्येकादशोऽतिशयः”। 14 'अपनीतिः' “योजनप्रमाणमिति कर्मक्षयजः प्रथमोऽतिशयः" । 3 'विबोध- "परस्परविरोधः [न स्याद् ] इति पञ्चमोऽतिशयः”। 15 'असत्प्रमयाऽऽत्मदर्श' केवलज्ञानयुक्ताऽऽत्मरूपदर्छ ।
तीतिः' असद्वस्तूनां प्रतीतिः । “मारिरौत्पातिकं सर्वगतं मरणम् , [22] 4 'अध्वनीनान्' पान्थान् “अध्वनीनोऽध्वगोऽध्वन्यः अतिवृष्टिः निरन्तरवर्षणम् , अवृष्टिः सर्वथा वृष्ट्यभावः, तथा दुर्भिक्षं पान्थः पथिकदेशिकौ” इति हैमः [अभि. चिं. कां. ३ श्लो. भिक्षाणामभावः-इत्याद्यसद्वस्तुदर्शनं [न स्याद् ] इति सप्तम-अष्टम१५७] । 5 'उद्बोधयन्' उपदेशयन् । 6 'शिवगमे' मोक्षगमने । नवम-दशमातिशयाः"। 16 'रुजा' “रोगो ज्वरादिः [न स्याद् ] 7 'रत्नावरत्रयस्य' ज्ञान-दर्शन-चारित्रात्मक श्रेष्ठरत्नत्रिकस्य । इति चतुर्थोऽतिशयः"। 17 'प्रसरीसरीति' अतिशयेन प्रसार
[23] 8 'वाणी' भाषा अर्द्धमागधी। 9'अमर-मर्य-पशु- मानाति। 18 'कनकपद्मनिविष्टपादः' "सुवर्णकमले न्यासी कृती खभाषासंवादम्' देव-नर-तिरश्चां भाषाया संवदतीति “वाणी नृ-ति- पादा
पादौ येन स इति देवकृतः षष्टोऽतिशयः” । र्यक्-सुरलोकभाषासंवादिनी योजनगामिनी च' इति कर्मक्षयजो
। [25] 19 'जवनपवनयोगाद्' वेगयुक्तपवनात् । 20 'उल्लसद्वितीयोऽतिशयः" [अभि. चिं. का. १ श्लो० ५९] । 10 "त्रिपथप्रयाता' त्रिषु पथिषु गता। 11 'नानानयैः' विविधनयैः "नया अने- |
रकेतुहस्तैः' उल्लसन्तश्च ते केतवश्च ध्वजा एव हस्तास्तैः । कविधास्तथापि तेषां पञ्चत्वं लक्षणतो निर्दिष्टं तत्त्वार्थाधिगमादि- [26] 21 'त्रिदशराज-भूमीभुजाम्' इन्द्र-राज्ञाम् । 22 'पदसूत्रेषु । यथा “नैगम-संग्रह-व्यवहार-र्जुसूत्र-शब्दा नयाः"-"आद्य- त्रितयम्' 'उत्पाद-व्यय-ध्रौव्ययुक्तं सत्' इति तत्त्वार्थसूत्रम् शब्दौ द्वि-त्रिभेदौ" इति तत्वार्थसूत्रम् [अ० १ सू० ३४-३५]। [अ०५ सू० २९] इति पदत्रयीम्। 23 'गणभृद्गणः' एकादश[24] 12 'ईतिर्न' "धान्याधुपद्रवकारी प्रचुरो मूषकादिः प्राणि- गणधरसमूहः ।
कोटिकोटिगणितः' येषां 'मानव-नान्तम्' परराष्ट्राच्च भयं न स्याद् इति पञ्चमोऽतिशयः”,
स्य।
18 'कनकपद्मनि
* P गणतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org