Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
।
णिगिणं- णग्गं| निशी० ३८ अ।
णिच्छल्लेति-त्वचं अवणेति, महामणिं प्रकाशयति। णिगिणाउ-मुक्तपरिधाना। आच० ३७१।
निशी० ११६ आ। णिगिणिणं-नाग्न्यम्। उत्त० २५०।
णिच्छाणं-निःस्थान-स्थानवर्णितम। विपा. १७ णिगुंजमाणी- निगुञ्जन्ती-अव्यक्तशब्दं कुर्वन्ती। | णिच्छुब्भते-आददाति-तुदति। आव० १०२। ज्ञाता० १५८१
णिच्छुहति-निस्पृशति। उत्त० २७७ णिगुणं-निगुणं-निहतग्णम्। प्रश्न. ३६|
णिच्छुढं- निष्ठ्यूतम्। दशवै० ३८१ निगुहिज्जा-अवगृहयेत्-पच्छादयेत्। आचा० ३५४। णिछुभति-धाडयति। निशी० ३०३ अ। णिगोय-निगोदाः-कुटुम्बानि। जम्बू० १७१। | णिजुता-नियुक्ता-स्थापिता। जम्बू० २१२१ णिग्गंथा-खमणा। निशी. ९८ अ।
णिजुद्धं-नियुद्धम्। उत्त. १९२१ सव्वसंधिविक्खोवणं णिग्गम-वणिया जत्थ केवला वसंति तं निग्गम। निशी. | णिजुद्धं। निशी० ७१ अ। २२९ ।
णिज्जंतो-नीयमानः। आव०६३१| णिग्गमए- प्रस्थानम्। निशी. १५८ अ।
| णिज्जरापोग्गलो- निर्जरापुद्गलः-अपगतकर्मभावः- परणिग्गयरिणो-कृतप्रत्युपकारा। निशी० २९२ आ।
माणुः। प्रज्ञा० ३०३। णिग्गया-निर्गता-जे तवं वोलीणा छेदादिपत्ता। निशी० णिज्जाणं-णगर गाम वा जं ठियं तं। निशी. २६५ अ। १२२ ।
निर्याणं-अनावृत्तिकगमनम्। औप० ८० णिग्गिलिओ-निर्गिलितः। आव० ३९५१
णिज्जणियकेणाइ-नगरनिर्गमगृहाणि। भग०६१७। णिग्गुणा-निर्गुणाः-उत्तरगुणविकलाः। जम्बू. १७१। | णिज्जाणिया-रायादियाण निग्गमणं ठाणं। निशी. २६५ णिग्गू- गुच्छाविशेषः। प्रज्ञा० ३२ णिग्गोहवरपायव-न्यग्रोधवरपादपः। जम्बू. १५०। णिज्जामिय-निर्यामितः। उत्त० १३३॥ णिग्घरिस-कषपटः। निशी. २४२ आ।
णिज्जास-निर्यासः रसः। जम्बू. १०० निर्यासः। ओघ. णिग्घाए- निर्घातः-वैक्रियाशनिप्रपातः। प्रज्ञा. २९| १०० णिग्घाएति- गालयति। निशी० ११७ आ।
णिज्जाहि-निर्यास्यति-निर्गमिष्यति। स्था० ४५९। णिग्घाओ-निर्घातः-गगने व्यन्तरकृतो महाध्वनिः। णिज्जिए-निर्जितः भग्नबलम्। जम्बू० २७७। प्रश्न. ५१।
णिज्जितं- उपार्जितम्। निशी. १०६अ। णिग्घायण-निर्घातनं-विश्लेषणम्। जम्बू. १५० | णिज्जुत्ती- नियुक्तिः निश्चयेन आदौ वा युक्ता णिग्घिण-निघृणः-निर्दयः। ज्ञाता० १६७।
अर्थास्तेषां यक्तिः निर्यक्तार्थव्याख्या वा। आव०६७ णिग्योसो-निर्घोषः महाध्वनिः। औप०७३। निर्घोषः णिज्जूढा-कालावधीए जे ठप्पा कया ते णिज्जूढा। महाध्वनिः। प्रश्न. २०
निशी. १९९ । जे ठप्पा कया। निशी. ४५आ। णिच्चणियंसणं-जं दिया रातो य परिहिज्जेह। निशी । णिज्जूह- गवक्खो। निशी. ८४ अ। निर्यहोदवारो१६२ ।
परितनपार्श्वविनिर्गतदारुः। जम्बू. १०७। णिज्जूहकंणिच्चालोए-अष्टाशीतौ महाग्रहे चतुष्षष्ठितमः। स्था० निर्वृहकं-द्वारपार्चविनिर्गतदारुः। ७९
| णिज्जूहिंतो- परित्यजन्। पिण्ड० १७६। णिच्चालोयं-नित्यमालोको-दर्शनं-दृश्यमानता यस्य तत् | णिज्जूहिऊण- परित्यज्य। उत्त०६६८१ नित्यालोकम्। जीवा० ३९९।
णिज्झर-निज्झराः-गिरितटादकस्याधः पतनानि णिच्छउ-परमार्थः। निशी० ९७ अ।
तान्येव सदावस्थायीनि। जम्बू०६६। णिच्छय- निश्चयः-निर्णयः निर्गतकर्मचयो निश्चयः- | णिज्झवणा-निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां मोक्षः। प्रश्न. शतत्त्वानां निर्णयः। ज्ञाता०७१ निर्याता-निर्गच्छतां प्रयोजकत्वं निर्यापना,
मुनि दीपरत्नसागरजी रचित
[17]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 272