Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] કરા. चतुर्दशं कुलकरनाम। जम्बू. १३२। सगडरहाइण भवइ। | णारायं-नाराचम्। जीवा० ११७। नाराचाः-सर्वलोहबाणः। दशवै०१११। जम्बू० २०६। णाभोगे- अनाभोगः-विस्मृतिः। स्था० ४८४। णारायणो-कमलामेलोदाहरणे दवारकाधिपतिः, णाम- यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम। आचा. ९११ नारायणः-कृष्णः । आव० ९४। नामपदं-अव्युत्पन्नेतरभेदाद दविधा। प्रश्न० ११७५ णारी-नारीकुटं-नारीकान्तानदीसुरीकूटम्। जम्बू० ३७७) नामकर्म-णउत्तरप्रकृतिविशेषरूप। प्रज्ञा० २१७। णारीकन्ता-नारीकान्ता-नदीविशेषः। जम्बू. ३७९) विभक्तिपरिणामेन नाम्नेति। जम्बू. १५ प्राकृतत्वात् णारीकन्ताए-नारीकान्तायाः। जम्बू. ३७९ विभक्तिपरिणामेन नाम्ना। जम्बू. ४७। नाम णालंद-सूत्रकृताङ्गस्य त्रयोविंशमध्ययनम्। उत्त० ६१६। शास्त्रीयउपक्रमः। आचा० ३। णाम इति पादपूरणे, अहवा | णालंदइज्जं- सूत्रकृताङ्गङ्गे त्रयोविंशमध्ययनम्। सम० णाम इत्युपसर्गः अयं वार्थविशेषे। निशी. ९९। पादपुरणे, अवधारणे। निशी० २१२ शिष्यामन्त्रणे। णालंदा-नालंदा-राजगृहे शाखापुरम्। आव० १९९) जम्बू. ३११ णालबद्धा- माता-पिता-भ्राता आदि। निशी० ३० अ। णामगं-नामकं प्रतिज्ञा। उत्त० १०१। णालातिबद्धणं-निशी० २११ आ। णामधेज्जा-सार्थकाणीत्यर्थः। निशी० ५। णालिआ-नालिका-यष्टिविशेषः। जम्बू. ९४। णाय-निश्चित आयः। लाभः न्यायः मुक्तिः। उत्त० णालिएरिवणं-नालिकेरवनम्। जीवा० १४५ २१३। ज्ञातं-सामान्येनावगतम्। भग०६५ ज्ञातं णालिएरी-वलयविशेषः। प्रज्ञा० ३३। सामान्यतः। भग. ३१६| ज्ञातं-ग्रन्थः। आव०६७७) णालि-घडिया। निशी. २२ आ। उदाहरणम्। ज्ञाता० १० दृष्टान्तः। बृह. २६ अ। ज्ञातः- णालिआ-नालिका। आव० ३६० इक्ष्वाक्-वंशविशेष-भूतः। औप० २७। ज्ञातः णालिउ-घडिउदग गलेणो व लक्खितो कालो। निशी. उदारक्षत्रियः। उत्त०२७० नावः। उत्त० १५० ११८ आ। णायए- णायकः प्रणेता, णाले-नालं-कन्दोपरिमध्यवर्त्यवयवः। जम्बू. २८४। यथावस्थितवस्तुस्वरूपप्रणेतृत्वम् च। सूत्र० २५४। णावणिज्जुत्तीए- एतेहिं सत्तपदेहिं सव्वे प्रधानः न्यायको वा। ज्ञाता०६७। ज्ञातिब-न्धः। सूत्र० | उग्गमुप्पादणएसणा दोसा य सूचिता तेण| निशी० ६३ १७१। ज्ञातकः-स्वजातीयः यदवा ज्ञातकः-संवासादिना ज्ञातः-सहज परिचितः। जम्बू० १२३। णावत्ति-पसत्ती। निशी० १२१आ। णायग-स्वामिनो ज्ञानादि प्रापका वा। व्यव. २३५) णावमज्जे- (णायमेज्जा) नाचमेत-न निर्लेपनं कुर्यात्। णायगो-स्वजनः। निशी० २६८ आ। स्वजनः नात- सूत्र० १८१ गोप्रज्ञायमानः। निशी. २५अ। णावाकडए-नावाकटकं-नौशकलम्। आव०४०१। णायज्झयणा- ज्ञातानि णावाकडओ-नावाकटकं नौशकलम्। आव० २१४१ दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि णावागती-नावागतिः। यन्नावा महानदयादौ गमनं, षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि। सम० ३७ विहायोगतेः सप्तमो भेदः। प्रज्ञा० ३२७ णायपुत्ते- ज्ञातपुत्रः-वर्तमानतीर्थाधिपतिर्महावीर इति। | णावाभूयं- नौभूतं-नौतुल्यम्। जम्बू० २२० उत्त० २७० णावावाणियगा-नौवाणिजकाः-पोतवणिजः। ज्ञाता० णाया- ज्ञाताः-उदारक्षत्रियाः। बृह० १५२ अ। कुलार्यभेदः। | १३६ प्रज्ञा०५६। णावासंठिते-नौसंस्थितम्। सूर्य. १३०| णारए- नारदः। आव० ९१| णाविय-णाविकः-कैवतः। ज्ञाता० १५९। णारदो-द्वारकायां ऋषिः। आव. ९४१ णाविया-नौका-द्रोणिका। भग० २१९| । मुनि दीपरत्नसागरजी रचित [15] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 272