Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
१२४
भाताधर्मकथासूत्र ततः खलु स शैलकः पायकप्रमुख पञ्चमन्त्रिगत पञ्चशतसायकान् पान्या दीन् मन्त्रिण, ए-वक्ष्यमाणमकारेणानादी-यदि खलु ह देवानुप्रियाः । यूय ससारभयोद्विग्नाः यावत् पाजत प्राजिप्यय दीक्षा ग्रहीन्यथ, तत् तर्हि गच्छत खल हे देवानुप्रियाः ! सकेपु स्वकेपु कुटुम्मेषु ज्येष्ठान पुत्रान कुटुम्बम ये स्था. पयित्वा पुस्पसहस्रवाहिनीः शिक्षिकाः दुरुढाः मारूढाः सतो ममान्तिक प्रादु भवतेति । तथैर मादुर्भनन्ति ते पञ्चशनानि मन्त्रिण स स ज्येष्ठपुत्र कुटुम्ब म ये स्वस्थाने स्थापयित्वा शिरिमामाख्ढा. सन्तः शैलपस्य समीपे उपस्थिता अभूवन्नित्यर्थः ।
ततः खलु स शैलक राजा पञ्चमन्त्रिशतानिश्चशतानि मन्त्रिणः मादुर्भवतः समागतान् पश्यति, दृष्ट्वा हृष्टतृष्टः कौटुम्निकपुरपान् = आज्ञाकारिणः पुरुपान्
(जइण देवाणु० तुम्भे ससार जाव पच्चयह त गन्छह ण देवाणु० सासु २ कुडवेसु जेठे पुत्ते कुडनमज्झे ठावेत्ता पुरिसहस्सबाहिणिओ सीहाओ दुरूढा समाणा मम अन्तिय पाउन्भवत्ति तहेव पाउन्भवति) हे देवानुप्रिय । यदि आप लोग ससार भय से उद्विग्न है ओर यावत् प्रबजित होना चाहते है तो जाओ और अपने २ कुटुम्बो मे अपने २ स्थानों पर ज्येष्ट पुत्रो को स्थापित करके पुरुप सहस्रवाहिनी शिविकाओं पर आरूढ हो कर फिर मेरे पास आजाओ इस प्रकार राजा के कथन को सुनकर उनसपने अपने २ कुडुम्बों में अपने २ स्थान पर अपने २ ज्येष्ठ पुत्रों को स्थापित किया और बाद मे फिर वे सरके सब शैलक राजा के पास में पुरुष सहस्रवाहिनी शिक्षिकाओं पर आरूढ़ हो कर उपस्थित हो गये। (तएण से सेलए राया पचमतिसयाइ पाउन्भ घमाणाइ पासइ पासित्ता तुढे कोड बिय पुरिसे सद्दावेद सहावित्ता भत्रीमाने या प्रमाणे ४थु-(जइण देवाणु• तुन्भे ससार जाव पव्ययह त गच्छह ण देवाणु० सएसु २ कुडु बेसु जेटे पुत्ते कुडु बमझ ठावेत्ता पुरिससहस्स बाहिणिओ सीहाओ दुरूढो समाणा मम अतिय पाउन्भवइत्ति तहेव पाउ न्भनति) होवानुप्रियो । २५२ तमे ससारमयथा सत्रस्त है तो જાઓ અને પોતપોતાના કુટુંબોમાં પિતાના સ્થાને જયેષ્ઠ પુત્રો ને મૂકીને પુરુષસહસવાહિની પાલખીઓમાં બેસીને મારી પાસે આવે આ રીતે રાજાનું કથન સાંભળીને તેઓ બધા પિતાપિતાને સ્થાને જયેષ્ઠ પુત્રોને મૂકીને પુરુષ सवाहिनी पसभागाभा सा२ २नी पाने माव्या (तएण से सेलए राया पचमतिसयाइ पाउ भवमाणाइ पासह पासिता तद्वतुडे कोड विय