Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवपिणी टीका १०७ धन्यसार्थवाहचरितनिरूपणम् २२१ जाज्वल्यमान उज्झिता तस्य मित्रज्ञातिमभृतेः, चतसृणा च स्नुपाणा कुलगृहवर्गस्य च पुरतस्ता तस्य-स्वस्य कुलगृहस्य 'छारुझियच' क्षारोझिका भस्मप्रक्षेपिकाम्, 'छाणुज्झिय च ' छगणोज्झिका-गोमयमक्षेपिकाम् ‘कयवरुझिय' कचबरो. झिका=गृहकचवरप्रक्षेपिकाम्, 'समुच्छियच' समुक्षिका-गृहागणे जलच्छटक दायिकाम्, 'समज्जियच । समानिका गृहसमार्जनकारिकाम् , 'पाओवदाइय पादोदकदायिकांपादमक्षालनजल्दारिकाम्, 'हाणोवदाइय ' स्नानोदक्दा. यिका-स्नानार्थजलदायिकाम् , 'वाहिरपेसणकारिय बाह्यमेपणकारिक' वाह्यपेपणकार्यकारिकाम् , 'ठवेइ' स्थापयति-तादृशकार्यकारिणीत्वेन नियोजयतीत्यर्थः। माणे उज्झितिय तस्स मित्तणाइ० चउण्ड य सुण्हाण कुलघरवग्गस्स य पुरओं तस्स कुलघरस्स छोरुज्झिय च छाणुज्झिय च कयवरुज्झिय च समुच्छिय च मम्मच्छिय च पाउवदाइ च पहाणोवदाइ च पाहिर पेसण कारिंठवेइ ) इस तरह वह धन्य सार्थवाह उज्झिताके मुख से इस कथन रूप अर्थ को सुनकर और उसे हृदय में अवधारण कर शीघ्र ही कुपित हो गया। मिस मिसाने लग गया-क्रोधरूपी अग्निसे जलने लगा। उसने उसी समय उशिता को उस मित्र ज्ञाति आदि कों के तथा चारो पुत्र वधूओं के कुलगृवर्ग के समक्ष अपने घर की राख डालने वाली गोबर फैकने चाली' कृड़ाकर कट साफ करने वाली, घरके आगण में पानी छिडकने वाली घुहार देने वाली, पाद प्रक्षालन तथा स्नान के लिये जल
देने वाली, बाहर जाने का काम करने वाली बना दिया। ___अर्थात् बाहिरी काम करने वाली दासी के पद पर उसे रख दिया। पुरओ तस्स कुलघरस्स छारुज्झिय च छाणुज्झियं च करवरुझिय च समुच्छिय च सम्मच्छिय च पाउबदाइ च हागोवदाइ च वाहिरपेसणकारि ठवेइ)
આ પ્રમાણે તે ધાવ સાર્થવાહ ઉજિઝતાના મુખેથી આ વાત સાંભળીને તેને હદયમા અવધારણ કરીને એકદમ ગુસ્સે થઈ ગયો
કુપિતાવસ્થામાં તે ક્રોધની જ્વાળાઓમા સળગવા લાગ્યો તેણે તેજ ક્ષણે ઉઝિતાને મિત્ર જ્ઞાતિ વગેરે પરિજને તેમજ ચારે પુત્રવધુઓ ના કુળના માણનેની સામે વરની રાખ સાફ કરનારી, છાણ સાફ કરનારી, કચરો વગેરે સાફકરનારી, ઘરના આંગણામાં પાણી છાટનારી, સાવરણી થી કચરો વાળનારા, પગ ધોવા માટે તેમજ સ્નાન કરવા માટે પણ તૈયાર રાખનારી અને ઘરની બહારના કામે કરનારી બનાવી દીધી
એટલે બહારના કામ કરનારી દામીનારૂપે ધન્યભાઈવાહે તેની નિમણુક કરી,