Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टीका अ० ८ मितशत्रुनृपवर्णनम् च 'राईसर गिहाइ' राजेश्वरादीना गृहाणि अनुप्रविशसि, तत्-तम्मात् कथयअस्ति चापि, 'ते ' त्वया कस्यापि राज्ञो वा यावत्- ईदृशोऽवरोधो दृष्टपूर्वः, यादृशः खलु अय ममावरोध ? अन्तःपुरम् ततस्तदनन्तर खलु सा चोक्षा परिवा जिका जितशत्रुमीपदपहसित करोति, कृत्वा एव यामी ।
हे देवानुभिय ! एव च सदृशः खलु व तस्य 'अगडदुरस्त' अवटदर्दुरस्य =कूपमण्डूकस्य । चोक्षाया वचन श्रुत्वा जितशत्रुश्चोक्षा पृच्छति-'केण' इत्यादि । कः खलु हे देवानुप्रिये ! सोऽवटदर्दु:-कूपमण्डकः १, चोक्षा परिव्राजिका कथ यति-तद् यथानामकम् = यथानाममितिपद दृष्टान्त प्रदर्शयामि तावदित्यर्थ. ग्राम, आकर, खेट कर्वट आदिस्थानो मे जाती रहती हो, तथा अनेक राजेश्वर आदि जनों के गृहों में प्रवेश भी करती रहती हो (त अस्थियाइते कस्स विरन्नो वा जाव करिं चिं एरिसए आरोहे दिहिपुग्वे जारिसए ण इमे मह अवगेहे ) तो कहो तुमनेकिसी राजा आदि का ऐसा अन्तः पुरपहिले कभी कहिं देखा है कि जैसा मेरा यह अन्त पुर हैं। (तएण सा चोक्खा परिव्वादया जियसत्तू ईसि अवहासेय करेइ, करित्ता एव वयासी) इस प्रकार सुनने के बाद उस चोक्षा परिव्राजिकाने पहिलेतो राजा को कुछ हसाया बाद में हंसाते हुए उनसे ऐसा कहा-एव च सरिसए ण तुम देवाणुप्पिया ' तस्स अगडदुरस्स) हे देवानुप्रिय! तुम तो उस कूपमडूक के समान हो ऐसी चोक्षा की बात सुनकर बीच मे ही राजा ने उससे कहा (केण देवाणुप्पिए से अगडदडुरे ? देवानु' હે દેવાનુપ્રિયે ! તમે ઘણુ ગ્રામ,આકર, ખેટકર્બટ વગેરે સ્થાનેમા અવર –જવર કરતા રહે છે તેમજ ઘણા રાજાઓ વગેરેના મહેમા પણ જાએ છે
त अत्यियाः ते कस्स वि र नो वा, जाव कहिं चिं एरिसए आरोहे दिट्ठपुव्वे जारिसए ण इमे मह अवरोहे )
તે બતાવે કે મારા જે રણવાસ કેઈપણ રાજા વગેરેને તમે જો છે (तएणसाचोक्खा परिन्चाइया नियसत्त ईसिं अवहासेय करेइ, एव करित्ता क्यासी)
આ રીતે સાભળને ચેક્ષા પરિવ્રાજકાએ પહેલા તે રાજાને થે હમા ત્યાર પછી હસાવતા તેમને કહ્યું કે(एव च सरिसए ण तुम देवाणुप्पिया तस्स अगडपद् दुरस्स)
હે દેવાનુપ્રિય ' તમે તે પેલા કૂવાના દેડકા જેવા છો ' ચેલાની આ पान समान २-वयेथी। तेन यु (के ण देवाणुप्पिा से अगर