Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1103
________________ अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७७९ गाओ आउक्खएणं भवक्खणं ठिइक्खएण चयं चइत्ता कहिं गच्छिहि कहि उववज्जिहिड गोयमा | महाविदेहेवासे सिझहि बुझिहि मुच्चिहि परिनिव्वाहि सव्वदुक्खाणं 'अंत करोहिइ य । एव खलु जबू । समणेण भगवया महावीरेणं तेरसमस्स नायज्झयणस्स अयमट्ठे पण्णत्ते त्तिवेमि ॥ सू०८ ॥ ॥ तेरसम णायज्झयण समत्तं ॥ १३ ॥ C टीका - भगवान् महावीर. सामी कथयति - तेण कालेन ' इत्यादि । तस्मिन् काले तस्मिन् समये यदा म ददुरः पष्ठभक्त तपः कर्मणाऽऽत्मान भावयन् विहरतिस्म, तस्मिन् काले तस्मिन् समये हे गौतम ! अहगुणशिलके चैत्ये= गुणशिल्कनामकोयाने समासृतः =माप्त | परिद्= राजगृहनगरनिवामिना जनाना समूहः, निर्गता=मा द्रष्टु वन्दितु नगरादहिर्निःसृता । ततः खलु नन्दाया पुष्करिण्या बहुजन' स्नान कुर्वन् जल पिवन् पनीय च सन् अन्योन्यमेवमघा दीत् भो देवानुप्रियाः ! श्रमणो भगवान् महावीर स्वामी इहैव गुणशिलके चैत्ये समवसृत, तत् = तस्माद् गच्छाम खलु दे देनानुमियाः ! श्रमण भगवन्त महावीरस्वामिन वन्दाम नमस्याम' बन्दित्या नत्वा यावन् पर्युपास्महे = सेवा कुर्म, अस्माकमेतद् इहभवे परभवे च हिताय यावत्-सुग्वाय, क्षेमाय, निःश्रेयसे, 'अणु ' तेण काले ण तेण समएण ' इत्यादि । टीकाय - (तेण काले ण तेण समएण) उस काल और उस समय में (अह गोयमा । गुणसिलए चेडए समोमढे परिसा निग्गया, तएण नदाए पुक्खरिणीए बहुजणो व्हायमाणो य ३ अन्नमन्न एव वयासी - देवाणुपिया | समणे ३ इहेव गुणसिलए चेहए समोसढे, त गच्छामो ण देवाणुपिया | समण भगव महावीर वदामो जाव पज्जुवासामो, एय मे भवे परभवेय हियाए जाव अणुगामियत्ताए भविस्सह ) हे 'वेण कालेन तेण समएण ' इत्यादि - टीडाथ-वेण कालेन तेण समरण) ते अणे अने ते समये (अह गोयमा । गुणसिलए चेइए समोसढे परिखा निग्गया, तरण नदाए पुक्सरिणीए बडुजणो हायमाणो य ३ अन्नमन्न एव वयासी - देवाणुपिया १ समणे ३ इद्देव गुणसिलए चेहर समोसढे, व गच्छामो ण देवाणुप्पिया । समण भान महार्वर व मोजाव पज्जुत्रासामो, एय मे इहभवे परभवे य हियाए जाव अणुगमियत्ताए भविस्सद्द )

Loading...

Page Navigation
1 ... 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120