Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मनगारधर्मामृतवर्षिणी टी० अ० ११ जीवानामाराधक विराधक्त्वनिरूपणम् ६७५ दिक् सभवा वायवः मन्दाता महावाना वान्ति प्रचलन्ति तदा खलु बहवे दावद्रवा वृक्षा जीर्णा झोडा गटिमूलरूपा यावत् म्लायत स्तिष्ठन्ति । तत्र ' अप्पेगइया ' अप्येककाः = कतिपयाः दाना वृक्षा पनिता यावत् उपशोभमाना २ स्तिष्ठन्ति । एवमेव हे श्रमणा आयुष्मन्तः योऽस्माक निर्ग्रन्थो वा निर्ग्रन्थी वा मत्रजितः सन् बहूनाम् अन्यतीथिंगना बहूना गृहस्थाना प्रतिकूलवचनानि सम्यक् सहते, बहूना श्रमणाना - श्रमणादीना = चतुर्विधसङ्घस्येत्यर्थः वचनानि नो सम्यक सहते एप खल्ल पुरुषो 'मए' मया देशाराघत्रः प्रज्ञप्त । हे आयुष्मन्तः श्रमणाः । यदा खलु नो 'दीविचगा' द्वैप्या. द्वीपसम्बन्धिन नो 'सामुद्दगा' सामुद्राः समुद्रसम्बन्धिन ईपरपुरोवाता पश्चाद्वाता यावत् महानता वान्ति तदा खलु सर्वे द्रवद्रववृक्षा जीर्णाः
मत श्रमणों | जिस समय समुद्र से उचित पूर्व दिशा समन्धी वायु स्वल्प पश्चिम दिशा मनधी वायु मन्द वायु एव महा वायु चलती है उस समय कितनेक जीर्ण पुराने शीर्णदाब द्रव वृक्ष झोडा- पत्र पुष्पादि वर्जित वृक्ष तो म्लान के म्लान ही शोभा रहित ही बडे रहते हैं और कितनेक दाब द्रव वृक्ष जो पत्र पुष्पों से युक्त होते है वे हरे भरे सुन्दर ही प्रतीत होते रहते हैं । इसी तरह हे आयुष्मन्त श्रमणो ! जो हमारा निर्ग्रन्ध सानु एव सावी जन प्रब्रजित होता हुआ अनेक अन्यतीर्थिको के अनेक गृहस्थों के प्रतिकूल वचनों को तो अच्छी तरह से सहन कर लेता है परन्तु अनेक श्रमण आदिको के चतुर्विधसन के वचनों को सहन नहीं करता है - वह मेरे द्वारा देशारा प्रज्ञप्त हुआ है । (समणा उसो ! जया ण नो दीविच्चगा णो सानुगा ईसि पुरे वाघा पच्छा
અને હું આયુષ્મત્ત શ્રમણેા ! જ્યારે મમુદ્ર ઉપર થઈને વહેતે આછે પૂર્વ દિશાના પવન, મર્દ પવન અને પ્રચર્ડ પત્રન ફૂંકાય છે ત્યારે કેટલાક જ-જૂના, શીશુ પાદડા અને પુષ્પા રહિત થયેલા દાવદ્રવ વૃક્ષે સ્નાન થઇને શેલાહીન ચર્તને જ ઊભા રહે છે અને કેટલાક દાવદ્રવ વૃો જે પાદડાશે. પુષ્પાવાળા છે–લીલાછમ અને સુ જ લાગે છે આ પ્રમાણે હું આયુષ્મત શ્રમણેા ! જે અમારા નિ થ સાધુ અને સારીજત પ્રનજીત થઈને ઘણા અન્યતીર્થંકના ઘણા ગૃહન્થાના પ્રતિળ વચનેાને સારી રીતે સમજી લઈને સહન કરી લે છે પણ તેએમાથી શ્રમણુ વગેરેના ચતુર્વિધ સઘના વચનેને જે સહન કરતા નથી તે મારા વડે દેવારાધક તરીકે પ્રાપ્ત થયેા છે
(समणाउसो ! जायाण नो दीविच्चगाणो सामुद्दा ईसि पुरे वाया पच्छात्राया जाब मह वाया वायति ध्याण सच्चे दादा रुकना जुगा झाडा जाव