Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनवारविंग टीका अ०८ महायलादिपटू राजचरितनिरूपणम् २६९
टीका - ततस्तदनन्तर खलु ते महानलप्रमुखाः सप्तानगारा 'सुड्डाग' क्षुल्लक= लघुक, सिंहनिप्क्रीडित- चतसृभिः परिपाटीभिर्युक्त तप कर्म द्वाभ्या सवत्मराम्यामष्टाविंशस्याऽहोरात्रैः 'अहासुत' यथासूत्र सूत्रोक्तविधिना यावद् = इह यावत् करणाद् ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकमानानतिक्रमेण वा 'आणाए ' आज्ञया = भगवदाज्ञया प्रवचनानुसारेण आराध्य, यचैव स्थविरा भगवन्तस्तत्रैनो पागच्छन्ति, उपागत्य स्थविरान् भगवतो वन्दते = स्तुवन्ति, नमस्यति =मणमन्ति, वन्दित्वा नत्वा एवमनदन्
भदन्त । वयमिच्छामः खलु ' महालय' महत् सिंहनिष्क्रीडित तपः कर्म कर्तुम्, तत' स्थविराज्ञया महाबलममुखा सप्तानगाराः महासिंग निष्क्रीडित तपः 'तएण ते महत्पलपामोक्खा' इत्यादि ।
टीकार्थ - (तरण) इसके बाद (ते महालपामो वा सत्त अणगारा) वे महाबल प्रमुख सातों ही अनगार ( खुड्डाग मोह निकीलिय ) लघु सिंह निष्क्रीडित तप कर्म को (दोहिं सवच्छरेहिं अट्ठाविसाए अहोरतेहिं ) दो वर्ष २८ दिन रात तक (अहासुत्त) यथा सूत्र (जाव आणाए आ राहेत्ता ) यावत् भगवान की इस तप को करने की जेसी आज्ञा है। उस के अनुसार आराधित कर ( जेणेव थेरे भगवते तेणेव उवागच्छति उबागरित्ता थेरे भगवते वदति नमसति, वदित्ता नमसिता एव वयासी) जहाँ स्थाविर भगवान थे वहा गये । वहा जाकर उन्होने भगवत स्थ विरो को वदन की उन्हें नमस्कार किया वदना नमस्कार करके फिर वे इस प्रकार बोले ( इच्छामो ण भते । महालय सीहनिक्कोलिय
1
" तएण वे महान्चलपामोक्सा ' इत्यादि ।
टीअर्थ - (तरण ) त्यारमाह 'ते महत्पलपामोक्खा सप्त अणगारा' भडास प्रभुख साते अनगारी ( खुड्डाग सोहनिफोलिय ) सधुभिंड निष्पीडित तय भ जीने (दोहि सवच्छरे हि अट्ठावीसाए अहोरतेहि ) मे वर्ष २८ हिवस रात सुधी ( अहासुस ) सूत्रोक्त विधि भुरण ( जाव आणाए आराहेत्ता ) ते तेने આરાધવાની ભગવાનની જેવી આજ્ઞા છે, તે મુજબ આરાધીને
( जेणेव येरे भगवते तेणेव उवागच्छति आगच्छित्ता येरे भगवते वदति नमसति, वदित्ता, नमसित्ता एव नयासी )
જ્યા સ્થવિર ભગવાન હતા ત્યા ગયા ત્યા જઈને તેમણે ભગવત સ્થ વિરાની વઢના ડરી અને તેમને નમસ્કાર કર્યાં વદના અને નમસ્કાર કરીને તે એ વિનતી કરતા આ પ્રમાણે કહ્યુ