Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
'
,
अनेगारधर्मामृतवर्षणो टी०म० ८ अङ्गराजचरिते अरहन्त्रकथानकवर्णनम् ३५७ वचनात् ' चालितए' चालयितुम् = अन्ययाभाव कारयितु वा 'खोभित्तए क्षोभयितु = सशयोत्पादनेन क्षोभ कर्तुवा, तथा-' विपरिणामित्तए विपरणमयितु = विपरीताध्यवसायोत्पादनेनाप्यन्यथाकर्तुं वा, केनापि देवादिना श्रावकधमाद् विचालयितु ना शक्य इति सक्षिप्तार्थः । तत् खलु याच्याशी श्रद्धा वर्तते तत्तथा कुरु त्वयत् कर्तुमिच्छसि तत् कुरुष्वेत्यर्थः ' इति कट्टु ' इति कृत्या = इति स्वात्मन्युक्त्वा, अभीतः यावद् अत्र यावच्छब्देन 'अतस्थे, अचलिए, असंभते अणाउले, अणुविग्गे, हत्येपा पदाना सग्रह', एतान्यस्मिन्नेवमुत्रे व्याख्यातानि, णाओ चालित वा खोभित्तए वा विपरिणामित्त वा तुम ण जा संद्वा त करहि त्ति कटु अभीए जाव अभिन्नमुहरागणयणवन्ने अदीण विमगमाणसे निच्चले निष्कदे तुसिणीए, धम्मज्झाणोवगए विहरह) हे देवानुप्रिय देव ! मैं अरनक नामका श्रमणोपासक श्रावक हूँ ।
जीव अजीव आदि तत्त्वों के स्वरूप को जानने वाला हूँ। किसी भी देव मे ऐसी शक्ति नही है जो मुझे इस निर्ग्रन्य प्रवचन से विच लित कर सके उस मे अन्यथा भाव रूप से परिणमास के क्षुभित कर सके सशयोत्पादन से मुझे उस में सदिग्ध बना सके तथा विपरिणामी बना सके विपरीत अत्यवसाय के उत्पादन से उस में मुझे विपरीत बुद्धि वाला कर सके, तात्पर्य इस का यही है कि कोइ भी देव ऐसा नहीं है कि जिस के द्वारा में आवक धर्म से विचलित किया जा सकू ।
इसलिये हे देव ! तुम्हारी जैसी श्रद्धा हो वैसा तुम करो। इस खोभित्तएवा विपरिणामितवा तुमण जा सद्धा त करेहि ति कट्टु अभीए जाव अभिन्नमुहरागगयणवन्ने अदीणविणमाणसे निच्चले निष्फदे तुसिणीए धम्मझोबर विरह )
હૈ દેવાનુપ્રિયદેવ ! હુ અરહન્નક નામે શ્રમણેાપાસક શ્રાવક છુ
જીવ અજીવ વગેરેના તત્ત્વાના સ્વરૂપને જાણનાર છુ કોઇપણુ દેવમા તાકાતનથી કે જે મને પેાતાના નિરૢ થપ્રવચનથી વિચિલિત કરી શકે, તેમા અન્યથા ભાવ રૂપથી પરિણુમાવી શકે, ક્ષુભિતી શકે, સશય ઉસન્ન ીને મને તેમા શંકાશીલ મનાવી શકે અને વિપરિણામી બનાવી શકે, વિપરાંત અધ્યવસાયના ઉસાદનથી નિ થ પ્રવચન પ્રત્યે મને વિપરીત બુદ્ધિવાળા કરી શકે મતલખ એ છે કે કેઈપણુ દેવમા આટલી તાકત નથી કે તે મને પેાતાના શ્રાવક ધર્મથી ડગાવી રાક
એથી દેવ ! તમારી જેવી શ્રદ્ધા હોય તેમ કરી મનમા દેવને સઅેપીને
,