Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमगारधर्मामृतषिणी टी० अ० ९ माकन्दिदारकचरितनिरूपणम् करे-लोहतापनस्थाने 'भट्टी' इति भापाप्रमिद्धे धमायमानः परिताप्यमानो लोहः तद्वद् यद् धमधमायमानो-धम-धमेति कुर्वन् धोपः-शब्दो यस्य स तथा । 'अणागलियचडतिबरोसे , अनामलितचण्डतीनगेप', अनामलितः अपरिमितः चण्डतीना अत्यन्तोगो रोपो यस्य स तथा । 'समुहि' श्वमुखिकाश्वमुखस्येवाऽऽचरण शुन इव भपणम्, 'तुरिय' त्वरितम्, 'चवल ' चपल यया स्यात्तथा 'धमधमतदिद्विपिसे' धमधमायमानदृष्टिविपः-धमधमायमान जाज्व ल्यमानम् दप्टो विप यस्य स तथोक्तः, एतादृश सर्पश्च तत्र परिवसति, तस्माद् 'माण ' मा ग्यलु युवा तत्र ग उतमिति सम्बन्धः । अन्यथा-तत्र गमने-युवयो शरीरस्य व्यापत्ति भविष्यति । एव सा तो मामन्दिकदारको 'दोच्चपि तच्चपि' द्वितीयमपि वतीयमपि चार द्विविधारमित्यर्थः, एव वदति, एवमुक्त्ग वैक्रिय समुदातेन ' समोहणइ ' समवदन्ति वैक्रियसमुद्रात करोतीत्यर्थ , ' समोहणित्ता समनहत्य-समुद्धात कृत्वा तया देवप्रसिद्धया उत्कृष्टया गत्या लपणममुद्र त्रिससक-वा-एकविंशतिवारम् ' अणुपरियट्टेउ ' अनुपर्यटितु परितोऽटितु प्रवृत्ता चाप्यासीत् ।। सू० ४ ॥ उग्ररोप है वह अनाकलित-अपरिमित-है । कुत्ते के भोंकने के समान इस की आवाज निकलती है। यह त्वरा सपन्न और बहुत ही चपल है । इस की दृष्टि में विप सदा जाज्वल्यमान रहता है (माण तुम्भ सरीरगस्स वाचत्ती भविस्मह, ते मागदियदारए दोच्चपि तच्चपि एव वयह२ वेउव्वियसमुग्घाएण समोरणइ२ ताए उक्किट्ठाए लवणसमुह त्तिसत्तखुत्तो अणुपरियट्टेय पयत्ता यावि होत्था) इस लिये तुम दोनों वहां मत जाना । नहीं तो तुम्हारे शरीरकी कुशलता नहीं रहेगी। इसी प्रकार उस रयणा देवी ने उन माफदि दारकों को दुवारा भी-तियारा भी-समझायो वुझाया फिर समझा बुझाकर उस ने वैक्रिय समुद्धात ઉગ્રરોષ અનાલિત-અપરિમિત છે કૂતરાની ભસવાની જેમ તેને અવાજ નીકળતે કહે છે આ ત્વરા સંપન્ન અને ખૂબ જ ચપળ છે એની આંખમાં ઝેર હમેશા જાજવલ્યમાન રહે છે
(माण तुम्भ मरीरगम वारत्ती भनिस्सइ ते मागदियदारए दोन्चपि तच्चपि एव चयइ २ वेउब्धियसमुग्धारण समोहणति २ ताए उपिठाए लवणममुद्दत्ति सत्त खुत्तो अणुपरियट्टेय पयत्ता यानि होत्या)
એટલા માટે તમે બને ત્યાં જતા નહિ નહિતર તમારા શરીરનુ કુશળ રહેશે નહિ આ પ્રમાણે જ તે રયણ દેવીઓ માક દારકોને બે વાર ત્રણ વાર સમજાવ્યા અને સમજાવવાનુ કામ પતાવીને તેણે વૈક્રિય સમુદુઘાત કર્યો
७६