Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टीका भ० ८ मल्लीमगद्दोक्षाघसरणनिरूपणम्
५१३
पान्थिका वा, पथिका वा कारोटिका वा कार्यटिका वा 'पासडत्था वा' पाखण्डस्याः पाखण्डधर्मस्थिता, तथा गृहस्था या तेसिं च= तेषाम् = आगताना, चकारःसमुच्चयार्थः, तथा तत्र तत्र देगे देशेऽवस्थितस्य च - आश्वस्थस्य विश्वस्थस्य सुखासनवरगतस्य तद् विपुलमशन पान खाद्य खाद्य ' परिभाषमाणा ' परिभाजयन्त. =विभाग कुर्वन्त' ' परिवे सेमाणा ' परिवेषयन्तः = भोजनपात्रे स्थापयन्त विह रन्ति = ये खलु मिथिलानगयी तत्र तत्र देशे देशे बहवो मनुष्या विपुलस्याशनादि चतुर्विधाऽऽहारस्य निष्पादका आसन्, ते पान्थिकादिभ्यः तत्तद्देशारस्थितेभ्यश्च विपुलस्याशनाद्याहारस्य परिवेषण कुर्वन्तस्तिष्ठति स्मेत्यर्थ. ।
ततस्तदनन्तर खलु मिथिलाया शृङ्गाटकादौ देशे देशे यावत्-बहुजनोन्यस्य =परस्परमेनम् आख्याति=कथयतिस्म, एव 'भासइ ' भापत्ते, साश्रयै वक्ति, अपूर्व चतुर्विध आहार को पका कर वहाँ जो जैसे आते थे ( तजहा ) यथा - चाहे वे (पथियावा पहिया वा करोडिया वा, कप्पाडिया वा पासडत्था वा गिहत्था वा ) पाथिक जन हो चाहे पथिक जन हो, खर्पर वारी भिक्षुक हो चाहे कथाधारी भिक्षुक हो पाखडी धर्म में स्थित हो, चाहें गृह स्थजन हो, (तेसिय-ता आसत्थस्म, वीसत्थस्त सुहासणवरगयस्स
विपुल असण ४ परिभाएमाणा परिवेसे माणा विहरति ) उन सबको तथा अन्य और भी उस उस देश में रहें हुए मनुष्यों को, आश्वस्थों को, विश्वस्तों को, एव सुवासनवरगतो को उम विपुल अशनादिरूप आहार को पॉट देते थे तथा वही पर जिमा देते थे ।
(तएण मिहिलाए सिंघाडग जाय बहुजणी अण्णमण्णस्स एवमाइ क्खइ, एवं मामह एवं पनवेइ, एवं परुवेइ, - एव खलु देवाणु०
भाडारा तैयार उरीने त्या गमे तेरा भाषभेो भवता ( त जहा ) भ (पथिया वा पहिया वा क्रोडिया वा कप्पडिया वा पासडत्था वा गिहत्था वा ) પાથિક જન, ખપ્પરધારી ભિક્ષુક, ક થાધારી ભિક્ષુક, પાખડી ધર્મ'ને આચનારા અને ગૃહસ્થીએ ગમે તે શ્વેત પથના લેાકે ત્યા આવતા
-
( तेसिंग वहा आसत्यरस, सुहासणवरगयस्स त विपुल असण ४ परिभाए माणा परिवेसेणा विहरति )
તેઓ ધાને તેમજ તે દેશમા રહેનારા બીજા ઘણા માણમેને, આવ સ્થાને, વિશ્વતેને અને સુખાસનવર ગતેને તે પુષ્કળ પ્રમાણુમા અાવવામા આવેલે આહાર વડેચવામા આવતા હતેા તેમજ તેઓને ત્યાજ જમાડવામા
પશુ આવતા હતા
(तएण मिहिलाए रिन डग जान पहु जणो अण्गमष्णस्स एवमाइक्खड़, एवं
६५