Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૮
आताधर्मकथा
पारण के - अलेपकृत=अस्निग्ध रूक्ष पारयन्ति । एव चतुर्व्यपि परिपाटी नवर पारणके आचामाम्लेन पारयन्ति = रूक्षान्नमचित्तजलप्लावित कृत्वा तेन पारण कुर्वन्तीत्यर्थः । सू० ६ ॥
1
मूलम-तएणं ते महबलपामोक्खा मत्त अणगारा खुड्डागं सहनिक्कीलिय तवोकम्म दोहि संवच्छरेहि अट्ठावीसाए अहो - रत्तेहि अहात जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छति, उवागच्छित्ता थेरे भगवंते वदति नम॑सति वदित्ता, नमसित्ता एव वयासी - इच्छामो णं भते । महालय सहनिक्कीलिय तहेव जहा खुड्डाग नवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडीए कालो एगेणं सवच्छरेणं छहि मासेहि अट्ठारसहि य अहोरतेहि समप्पेइ । सव्वपि सहनिक्कीलिय छहिं वासेहि दोहि य मासेहि बारसेहि य अहोरतेहि समप्पेइ । तएण ते महब्बलपामोक्खा सत्त अणगारा महालय सीहनिक्कीलिय अहासुत जाव आराहेत्ता जेणेव थेरे भगवते तेणेव उवागच्छति, उवागच्छित्ता थेरे भगवते वदति नमसति वदित्ता नमसित्ता बहूणि चउत्थ जाव विहरति ॥ सू० ७ ॥
इसी तरह तीसरी भी परिपाटी होती है । परन्तु इसमें जो पारणा होता है वह विगय वर्जित रूक्ष अम्न का होता है। इसी तरह की चोथी परिपाटी होती है परन्तु इस मे जो पारणा होता है वह चावल आदि का धोया हुआ धोवान पानी में अर्थात् अचित्त जल से प्लावित हुए रूक्ष अन्न याने आयल का होता है | सूत्र ६ ॥
આ પ્રમાણે ત્રીજી પરિપાટી પણ હાય છે પણુ તેના પારણા વિગય વગરના રૂક્ષ અન્નના હાય છે આ પ્રમાણે ચેાથી પરિપાટી પણ હાય છે પણ તેના પારણા ભાત વગેરેના આસામણમા એટલે કે અચિત્ત પાણીથી પ્લાવિત થયેલા રૂક્ષ અન્ન અર્થાત્ આયવિલના હેાય છે ! સૂત્ર ૬ ॥