Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1113
________________ arraft टी० अ० १३ नन्दमणिकार भवनिरूपणम् ७८५ खलु मम धर्माचाय श्रमणाय भगवते महावीराय यावत् सिद्धिगतिनामधेय स्थान समाप्तुकामाय, पूर्वमपि = पूर्वभवेऽपि च खलु मया श्रमणस्य भगवतो महावीर स्यान्ति स्थूलः प्राणातिपातः त्यातः यावत्-स्थूलः परिग्रहः प्रत्याख्यातः यावत्करणात्-स्थूलः मृपापात्रम्लादत्तादान - वृल-मैथुन- प्रत्याख्यान वोध्यम्, तद् इदानीमपि अस्मिन् भद्रेऽपि तस्यैवान्तिके सर्व प्राणातिपातं प्रत्याख्यामि या सर्व परिग्रह प्रत्ययामि यावज्जीवम्, यदपि च खलु इद शरीरमिष्ट कान्त यावत् मा स्पृशन्तु रोगातङ्का, एतदपि शरीर खलु ' चरिमेहिं ' चरमै := अन्तिमै: 'सा'छवासः =माण निर्गमै ' 'वोमिरामितिकष्टु' व्युत्सृजामिति पाणादवाय पच्चखामि जाव सव्य परिग्गह पच्चक्खामि जाव जीव सव्वं असण ४ पच्चस्वासि जाव जीव जपि य ण उम सरीरं इट्ठ कत जाव मा फुसतु एयपिण चरिमेहिं ऊसासेहि वोसिरामि ति कटु वो सिरइ ) यावत् सिद्धि गति नामक स्थान को प्राप्त हुए अर्हत भगवलों को मेरा नमस्कार हो, यावत् सिद्धि गति नामक स्थान को प्राप्त करने की कामना वाले मेरे धर्माचार्य, श्रमण भगवान् महावीर को मेरा नमस्कार हो । पूर्वभव में भी मैंने स्थूल रूप से प्राणातिपात का परित्याग श्रमण भगवान् महावीर के समीप किया था । इसी तरह स्थूल मृपावाद का स्थूल अदत्तादान का स्थूल मैथुन को, एव स्थूल परिग्रह को भी प्रत्याख्यान किया था । ये स्थूल मृपावाद आदि यावत् शब्द से यहाँ गृहीत हुए हैं तो अब इस भव में भी उन्ही के समीप सर्व प्राणितिपात यावत् सर्व परिग्रह का यावज्जीव प्रत्याख्यान करता हूँ | तथा अशन, पान, खाद्य एव स्वाद्य रूप से चतुर्विध आहार का भी जीवन पर्यन्त परित्याग करता हूँ। तथा जो इष्ट, कान्त यह मेरा शरीर पच्चकखामि जावजीव जपि य ण इममरीर इटुं कत जान मा फुसतु एयपि चरिमेहिं बोसिरामि त्ति कटु वोमिग्ड ) यावत् सिद्धिगति नाभा स्थानने आस કુરેલા અર્હત ભગવતને મ રા નમસ્કાર છે, યાવત્ સિદ્ધિ ગતિ નામક સ્થાનને મેળવવાની ઇચ્છા કરનારા મારા ધર્માંચાય શ્રમણ ભગવાન મહાવીરને મારા નમસ્કાર છે. પહેલાના ભત્રમા પણ શ્રૃવ રૂપથી શ્રમણ ભગવાન મહાવીરની નજીક પ્રાણાતિપાતના પરિત્યાગ કર્યા હતા આ રીતે જ સ્થૂળ મૃષાવાદનુ, સ્થૂલ અદત્તાદાનનું, સ્થૂલ મૈથુનનુ, અને શ્ર્વ પશ્રિહનુ પણ મે પ્રત્યાખ્યાન કર્યું હેતુ સ્થૂલ મૃષાવાદ વગેરે અહીં ‘યાવત્' રાખ્ત વર્તે મગૃહીત થયા છે ત્યારે હવે હુ આ ભવમા પણ તેમની નજીક સર્વ પ્રાણાતિપાત યાવત સવ પરિ ગ્રહનુ મૃત્યુ સુધી પદ્મખ્યાન કરૂ છુ તેમજ ईष्ट, अत मा भाइ शरीर છે-કે જેના માટે મારા મનમા આ જાતના વિચારશ હતા કે એને કાઇ પણુ DO

Loading...

Page Navigation
1 ... 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120