Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतपिणी टी० अ० ८ अङ्गराजचरितनिरूपणम्
अपि द्वादशमे चन्द्र पुष्यः सर्वार्थसाधनः ।। इति ।। विजयो मुहूर्तोऽभुना विद्यते, अय देशकाला समय प्रस्थाने शुभावह इत्युक्त-मागधेन । ततस्तदनन्तर 'पुस्समाणवेण' पुष्यमानवेन मागधेन 'इक्क' वाक्ये मागलिफरचने, 'उदाहिए' उदाहते उक्ते सति हृष्टतुष्टा अतिशयेन प्रमुदिता 'कुन्छिधारकन्नधार गम्भिन्न सजत्ताणावावाणियगा' कुक्षिधार कर्णधार गर्भज सयात्रा नौवाणिनका कुक्षिधारा नौकायाः पार्श्वतो नियोजिता सञ्चालकाः, कर्णधार नाविका प्रधानभूता नौगावाहकाः, गर्भजान्नौमध्ये स्थित्वा यथावसरकार्यफरिः, सयानाः सगताः समिलिताः सन्तो देशान्तरगामिन , नौ वाणिजका नौकया वाणिज्यकारिण भाण्डपतय. सर्वएते व्यापूत वन्त सस्त्र व्यापारे प्रवृत्ता सन्तः, ता नाव पूर्णो-सङ्गा विविधक्रयाणरजातः है-उक्तञ्च अपि डादशमे चन्द्रे पुष्यः सर्वार्थसाधन । इस समय विजय मुहर्त वर्त रहा है। प्रस्थान के लिये यह ममय शुभावह हैं । (तओ पुस्समाणवेण चक्के उदाहिए हट्ट तुट्टा कुच्छिधारकन्नधारगन्भिन्न सजात्ता जावा वाणियगा वावारिसु)इस तरह पुष्प मानव-चारण जब मगल ध्वनि कर चुका-तब हर्षित और सतुष्ट हुए कुक्षिधार-नौका के पार्श्व मे नियोजित किये गये सचालक जन, कर्णधार-खेवटियाजन, गर्भज-नौका के भीतर बैठ कर अवसरानुकूल कार्य का जन, और सायात्रिक जन-मिलकर परदेश जाने वाले पोतवणिक कि जिन का क्रयाणक नौका में मरा हुआ या-ये सब के सर अपने २ व्यापार-कार्य में प्रवृत्त हो गये (त नाव पुन्नुच्छग पुण्ण मुस्बिधणेहितो मुचति ) और उस नौका को कि जिस का मयभाग विविध ऋयाणकों से पूर्ण प्रशस्त जाय छ-४यु ५ छ- ' अपिद्वादशमे चन्द्रे पुष्य सर्वार्थ साधन ") અત્યારે વિજયના મુહૂર્તને સમય ચાલી રહ્યો છે પ્રસ્થાન માટે અત્યાર ને વખત શુભાવહ છે
(तओ पुस्समाण वेणवक्के उदाहिए हट्ठतुट्टा कुच्छिधारकन्नधार गम्भिज्ज सजात्ता णावावाणियगा वावारिसु)
આ રીતે જ્યારે પુષ્પમાનનો–ચરણને મ ગળ પાઠ થઈ ચૂકે ત્યારે હતિ તેમજ સ તુર્ણ થયેલા કુક્ષિધાર-નૌકાના પાર્વભાગમાં નિયુક્ત કરાયેલા સ ચાલ, કર્ણધા–નૌકાચલાવનારાઓ, ગર્ભજનીકાના અંદરના ભાગમાં બેસીને વસરાનુ કામ કરનારાઓ અને સાયાવિકજને વેપારીઓ-કે જેમની વસ્તુઓને નૌકામાં લાદેલી હતી, પિતપોતાના કામમાં વળગી ગયા (त नाव पुन्नुच्छग पुण्गमुहि वरणेहिं तो मुचति ) અને જેને વચ્ચેના ભાગમાં અનેક જાતની વેચાણની વસ્તુઓ ભરેલી