Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधामृतषिणी टी० अ०८ जितशवादिष राक्षादीक्षाग्रहणादिनिरू० ५५१ प्रत्याख्यानेन, अपानकेन-पानरहितेन चतुर्विधाहारपरित्यागेनेत्यर्थ , व्याधारित पाणि-मलम्बितभुजद्वयः, क्षीणे प्रणप्टे सति वेदनीये आयुष्के नाम्नि गोरे च कर्मणि-सिद्धा-सिद्धिं गतः । एव परिनिर्वाणमहिमाभणितव्या-यथा जम्बूद्वीप प्रज्ञप्त्याम् , यथा स्पभस्य निर्माणमहिमा मोक्तस्तथा मल्लिजिनस्यापि वोध्यइत्यर्थः । नन्दीश्वरे नन्दीश्वरद्वीपे अष्टाहिका महिमा अप्टाहंसाध्यमहोत्सव देवे. कृतः । कृत्वा यावत्-प्रतिगताः यस्यादिशः प्रादुर्मूतास्ता दिश प्रतिगताः भतिनिवृत्ताः। रित भक्त प्रत्याख्यान करके दोनो हाथ फैलाये हुए अवशिष्ट वेदनीय
आयु नाम एव गोत्र कर्म के नष्ट होते ही सिद्धि अवस्था प्राप्त करली! (एव परिनिव्वाणमहिमा भाणियव्या जहा जयूद्दीवपण्णत्ती ) जिस प्रकार जबूदीप प्रज्ञप्ति में अपभ देव के निर्वाण का महिमा प्रकट की गई है उसी तरह इन मल्ली भगवान के निर्वाण की भी महिमा जान नीचाहिये । ( नदीसरे अहादिया मरिमा जाव पडिगया) देवताओं ने मल्ली प्रभु के इस निर्वाण कल्याणक की महिमा नदीश्वर द्वीप में ८ दीन तक लगातार उत्सव कर के मनाई । यादमे वे वहासे जिस दिशासे प्रकट हुए थे उस दिशाको वापिस चले गये अब सुधर्मास्वामी जम्यूस्वामी से कहते हैं (एव खलु जम्बू ! समणेण भगवया महावीरेण अट्ठमस्स ना. यज्झयणस्म अयमढे पपणत्ते त्तिमि ) हे जम्बू! श्रमण भगवान् मवीर ने कि जो सिद्धिस्थान के अधिपति बन चुके है इस आठवें जाताध्य બને હાથે ફેલાવતા અવશિષ્ટ વેદનીય, આયુ, નામ અને ગેત્ર કર્મને નાશ થતા જ સિદ્ધિ અવસ્થા મેળવી લીધી (एव परिनिव्वाणमहिमा भाणियव्या जहा जद्दीवपण्णत्तीए)।
જે પ્રમાણે જ બુદ્વીપ પ્રજ્ઞપ્તિમા ઝષભદેવને મહિમા આલેખવામાં આવ્યા છે તે પ્રમાણે જ મલી ભગવાનના નિર્વાણને મહિમા પણ જાણવો જોઈએ (नदीसरे अट्ठा हया महिमा जाव पडिया ) भी प्रभुना मा निर्वाणुना ४स्याए કારક મહિઝાને ઉત્સવ દેવતાઓએ નદીશ્વર દ્વીપમાં સતત આઠ દિવસ સુધી ઉજવ્યું ત્યારપછી તેઓ ત્યાથી જે દિશામાંથી પ્રગટ થયા હતા તે દિશા તરફ પાછા જતા રહ્યા હવે સુધર્માસ્વામી જ બૂસ્વામીને કહે છે –
(एव खलु जवू । समणेण भगवया महागीरेण अट्टमस्स नायज्झयणस्स अयमढे पण्णते तिबेमि)
હે જ બૂ! શ્રમણ ભગવાન મહાવીરે-કે જેઓ સિદ્ધિસ્થાનના અધિપતિ