Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१२
maradwang
भन्यूनानि पूर्णानि शतसहस्रागि ' =उक्षाणि एककोटिमक्षाणि च स्वर्णदीनारागि इमामे पार्थसम्पद 'दलगइ ' ददाति ।
,
'वत्तस्तदनन्तर सलु कुम्मको राजा मिथिलाय राजधान्या तत्र तत्र=अवान्तर पुरादौ तथा तस्मिन् तस्मिन् देशेदेशे = हाटकादी नदीमेहानसाला ओदनादीनां पाकगृहाणि = कारयति । ततः खलु चहयो मनुष्याः ते कथभूता इत्याह-' दिष्ण भरभत्तवेयणा' इति, दतभृतिभक्तवेतनाः = दत्त भृतिभक्तलक्षण द्रव्य भोजनस्वरूप वर्तन मूल्य येभ्यस्ते तथा यद्वा भृत्तिर्भरण पोष्यवर्गार्थमनादिक, भक्त-स्व भोजनार्थ, वेतन - अशनादि सहकारकरणपारिश्रमिक च तानि दत्तानि भृतिभक्त ये तथा विपुलमशनपानखानखाद्यम् -' उनखडेंति ' उपस्कुर्वन्ति चतुर्विधाहार निष्पादयन्ति, उपस्कृत्य, ये यथाऽऽगच्छन्ति ' तजहा ' तद् यथा
प्रतिदिन - नित्य-मार्ग चलने वाले व्यक्ति यहां पान्विक शब्द से, तथा जब कभी मार्ग चलने वाले व्यक्ति पथिक शब्द से गृहीत हुए हैं। (तएण से कुभए मिहिलाए रायहाणी नत्य २ तहि २ देसे २ बहुओ माणसालाओ करेह, तत्थण पहवे मणुया, दिन्नमहभत्तवेयणा विपुल असण पाण खइम साइम उवाखर्डेति उवाखडित्ता जे जहा आगच्छइ ) इस के अनन्तर उन कुभक राजा ने मिथिला राजधानी में जहाँ ता अवान्तर पुर आदि में उस प्रदेश में शृंगाटक आदि रास्तों में अनेक रसोई घर स्थापित करना दिये, उनमें अनेक रसोइये अशन पान आदी रूप चतुर्जिव आहार विपुल मात्रा में बनाते थे ।
इसके उपलक्ष्य मे उन्हे तथा उनके पोष्य वर्ग के लिये वहा से भो जन मिलना था और उन भोजन बनाने वालों के लिये वहा से वेतन भी मिलता था । वे चिपुल मात्रा मे अशन पान, स्वाद्य, स्वाद्य तथा रूप દરાજ નિત્ય રસ્તે ચાલતા રહેનારાએ અહીં પાર્થિક શબ્દથી તેમજ ટ્રાઈક દિવસ રસ્તે ચાલનારાએ પથિક' શબ્દથી સમજવા જોઇએ
C
( तएण से कुमए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहुओ महाणससालाओ करे, तत्थण बहवे मणुया, दिन्नभइभत्तवेयणा विपुल असण पाण साइम साइम उनक्खडे ति उवक्पडित्ता जे जहा आगच्छइ )
ત્યારબદ કુક રાજુએ મિથિલા નગરીમા મધે અત્રાન્તરપુર વગેરેમા તે પ્રદેશામા શ્રૃંગાટક વગેરે રસ્તાઓમા ઘણા રસેાઈ ઘરે સ્થાપિત કરાવડાવ્યા તેમા ઘણા રસેાઈયાએ અશન, પાન વગેરે રૂપમા પુષ્કળ પ્રમાણુમા ચારે જાતના માહારા તાર કરતા હતા
એના બદલ તેઓને તથા તેમની સાથેના ખીજા માણસેાને મળતું હતું અને રસઈ તૈયાર કરનાર માશુસેને પગાર પણ તે પુષ્કળ પ્રમાણમા અશન, પાન, ખાવ અને સ્ત્રાવના રૂપમા
ત્યાંથી ભેજન મળતા હતા
જતના