Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५८
ज्ञाताधर्म [कथा]
खलु स नन्दो मणिकारश्रेष्ठी बहुजनस्यान्तिके एनमश्रुत्वा हृष्टतुष्टः ' धाराहयवलनगपिन ' धाराहत कदम्न कमि=मेघ वाराभिराहत यत् कदम्बकुसुम तत् ' समूसियरोग कूवे ' समुच्छ्रितरोमकूपः समुल्लमिवरोमरन्त्रः सजातरोमाञ्च इत्यर्थः, परम उत्कृष्ट 'सायामो समणुभवमाणे 'शात सौरयमनुभवन् = बहुमत स्वात्मप्रसारणजनित शावगौरवोदयेनामन्दमानानन्दोह सितचित्तः सन् वि रति आस्तेस्म || सू० ५ ॥
"
मूलम् - तएणं तस्स नदस्त मणियारसेहिस्स अन्नयाकयाई' सरीरगंसि सोलस रोगायंका पाउन्भूया त जहा - " सासे १, कासे २, जरे३, दाहे४, कुच्छिसूले५, भगदरे - ६ । अरिसा ७, अजीरए८, दिट्टिमुद्धसूले' ९-१० अरोअए ११ ॥१॥ अच्छिवेयणा' १२, कन्नवेयणा १३, कडू १४, दउदरे१५, कोढे ? १६ । तएर्ण से दे मणियारसेट्टी सोलसहि रोगायकेहि अभिभूए समाणे कोटुंबिय पुरिसे सहावेइ सदावित्ता एव वयासी - गच्छह र्ण तुम्भे देवाणुपिया | रायगिहे सिघाडग जाब पहेसु महयार संदेणं' उग्घोसेमाणा एव वदह - एव खलु देवाणुपिया । णंदस्स
सत वक्तव्य यहां लगा लेना चाहिये। मणिकार श्रेष्ठी नद अनेक जनों के मुख से इस अपनी प्रशसा का अर्थ को सुनतो तो सुन कर बहुत अधिक आनंदित एव सतुष्ट बन जाता । मेन की धारा से आहत कदव, पुष्प के समान उस के शरीर भर में रोमांच हो आते। इस तरह अनेक जन कृत अपनी प्रशसा के श्रवण से जनित शातगौरवोदय से अनन्द आनंद उल्लमित बना रहता । सूत्र ॥ ५ ॥
વિચરણ કરે છે-વગેરે અહીં પણ પૂર્વવત્ વન સમજી લેવુ જોઈએ મણિકાર શ્રેષ્ઠિ નદ ઘણા માણસાના મેાવી પોતાના વખાણુ સાભળતા ત્યારે ખહુ જ માન ત્તિ અને સ તુષ્ટ થઈ જતા હતા મેઘની ધારાઓથી બાહત કદ ખ પુષ્પની જેમ તેનુ શરીર શમાચિત થઈ જતુ હતુ આ રીતે ઘણુા માણસાના મુખેથી પેાતાના વખાણુ સાભળીને તે શત ગૌરવાદયથી ખૂબ જ આનદમા મસ્ત હેતેા હતેા ।। સૂત્ર 4" 11
"