Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९०
होताधर्मकथा
"
<
तृणादिकमपनीय चैकान्ते त्यजामि तावद् युवाम् इदैव प्रासादावतस के सुखसुखे नाभिरममाणौ तिष्ठतम्, यदि खलु युवाम् एतस्मिभतरे ' उच्विग्गाचा ' उद्वि ग्नौवा = अत्रावस्थानेन खिन्नौ, 'उस्या वा उत्कण्ठितो मनोरञ्जनमनस्कावित्यर्थः, 'उप्पुया वा' उत्प्लुतौ क्रीडोत्कण्ठितमानसौ वा 'भवेज्जाद ' भवेतम् यद्यत्रास्थानेन युवयोर्मनस्युद्वेग उत्कण्ठ क्रीडनेच्छा वा भवेत् ' तोण ' तदा सलु युत्रां ' पुरथिमिल्ल ' पौरस्त्य = पूर्वदिशासस्थित वनपण्डम् = उद्यान 'गच्छेज्वाद' गच्छव युवाभ्या रम्य पूर्वदिशोधान गन्तव्यमित्यर्थः यतोहि तत्र खलु द्वौ ऋतू सदा 'साहीणा', स्वाधीनौ = वर्तमानौस्त, तद्यथा - ' पाउसेय वासारतेय ' प्रवृड्व वर्षारात्रश्च । तत्र मातृ - अषाढ श्रावण वर्षारात्रः- भाद्रपदाश्विनौ, तस्मिन् वनपण्डे जाव एडेमि ताव तुम्भे इहेव पासापवर्डिसए सुह सुहेण अभिरममाणा चिट्ठह जइर्ण तुम्भे एयसि अतरसि उग्विग्गा वा उस्सुया वा उष्णुया वा भवेज्जाह तोण तुम्भे पुरच्छिमिम्ल वणसड गच्छेज्जाह ) में जबतक २१ बार चक्कर लगाकर वहाके तृण काष्ट आदि दूर फेंकने के काम में लगी रहतब तक हे देवानुप्रियो ! तुम दोनों इसी श्रेष्ठ प्रासाद में आनन्दसे रहना । यदि यहाँ रहते तुम्हारे चित्त उद्विग्न हो जावे अथवा मनोर जन के लिये उत्क ठित हो जावे अथवा क्रीडाकरने के लिये लालायित बन जावे तो तुम दोनों पूर्व दिशा मे सस्थित उद्यान में चले जाना ( तत्थण दो ऊ ऊ सया साहीणा त जहा पाउसेय वासारन्ते य ) वहा सदा दो ऋतुएँ वर्तमान रहती हैं । एकतो प्रावृड् ऋतु दूसरी वर्षा रात- आषाढ श्रावण ये नो महिने प्रावृड ऋतु के हैं तथा भाद्रपद एव आश्विन ये दो मास
( त जाव अह देवाणु० लवणसमुद्दे जान एडेमि-ताच तुम्भे इहेव पसाय सिए सुह सुहेण अभिरममाणा चिठ्ठह जइण तुम्भे एयसि अतरसि उन्त्रिग्गावा अस्या वा उपुयात्रा भचेज्जाह तो ण तुन्भे पुरच्छिमिल्ल वणसड गच्छेजाह )
હુ જ્યા સુધી સમુદ્રના એકવીશ ચકકર મારીત્યાના તૃણુ કાઇ વગેરેને દૂર ફેકવાના કામમા પરાવાઈ રહુ ત્યા સુધી હૈ દેવાનુપ્રિયે ! તમે અને આજ શ્રેષ્ઠ મહેલમા સુખેથી રહેતે અહીં રહેતા જો તમને કટાળા આવવા લાગે, મન તમારૂ ઉદ્વિગ્ન થઈ જાય મારજન કરવાની તમારી ઈચ્છા થાય કે ક્રીડા કરવાની ઉત્કટ અભિલાષા તમારામા ઉત્પન્ન થાય તે અને પૂર્વ દિશાના उधानमा नता रहेने ( तत्थ ण दो ऊ ऊ सया साहीणा त जहा पाउसेय वासा रस्तेय) ते उद्यानभा रहे भेशा में ऋतुयो डाभर रहे छे मेड प्रावृडू ऋतु અને ખીજી વર્ષા અષાઢ શ્રાવણ આ બે મહિના પ્રાવૃત્ઋતુના છે અને ભાદરવા અને માસે આ બે મહિના વર્ષા ઋતુના