Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पाताया ततस्तदनन्तर तेपा राम वचन श्रुत्वा सलु मल्लो विदेडरानवरकन्या वान् जितशनुभमुखान् राज्ञः प्रत्येवमनादीद-हे देवानुमिया ! यदि तावत् अस्यां कनक मय्या यावत्-पतिमाया 'कल्लाफरिल 'क्ल्याकन्ये प्रतिदिवस तस्माद् मनोगाद अशनपानखाघस्सायाव-चतुर्विधाऽऽहाराद् एकैः पिण्डः-ग्रासः प्रतिप्यमाणः' अयमेतद्रूपा-मनोविकृतिकारकस्तीनतरो दु'सहो दुर्गन्धः, अशुमा अनिष्टतरः पुद्गलपरिणामो जात , तईि पुनरोदारिकशरीरस्य श्लेष्मासस्य यम्मात् कफमसाबो भवति तस्य, गान्तात्रवस्यवान्तम्-उद्गीण वस्यास्रः प्रसायो यस्माद् भवति तस्य, पित्तात्रवस्य-पित्तस्यास्रो नि' सरण यात तस्येत्यर्थ । तथा शुकशोणितपूयात्रस्य दुरुपोन्छ्यास निवासस्यपाबवायुमहणमुन्छ्वासः शरीरान्तर्गतस्य वनाचलों से नाम ढक और इस तरफ मुंह कर फेर कर पैट गये हैं। (तएण मल्लो विदेहरायवर फन्ना ते जियसत्तू पामोक्खे एव वयासो) ईस के अनन्तर विदेहराजवर कन्या मल्ली कुमारी ने उन जितशत्रु प्रमुख राजों से कहा-(जइता देवाणुपिया! इमीसे कणग • जाव पडिमाए कल्ला कल्लि ताओ माणुण्गाओ असणपाणखाइमसाइमाओ एगमेगे पिंडे पश्खिप्पमाणे२ इमेयारुवे असुभे पोग्गलपरिणामे) हे देवा, नुप्रियो ! इस कनकमयी पुनली मे मनोज्ञ अशन, पान, खाद्य एव स्वाथ रूप चतुर्विध आहारका डाला गया एकर ग्रास जब इस प्रकारका मनोविकृति जनक अशुभ तर पुदल परिणामरूप दुर्गधवाला बन गया है तो।
(इमस्स पुण ओरालियसरीरस्स खेलासवस्स बतासवस्स पित्ता सवस्म सुक्कसोणियपूयासबस्स. ऊमासनीसासस्स दुरूवमुत्तपुड्य
હે દેવાનુપ્રિયે ! આ ખરાબ ગ ધ અમારા માટે અસહ્ય થઈ પડી છે એથી અમે પતિપતાના ઉત્તરીયના છેડાથી નાક દબાવીને અને આ તરફથી भी श्वान सी अया, छीले (तएण मल्ली विदेहराजयर कन्ना ते जियसत्तू पामोक्खे एव वयासी) त्यारपछी विश५२ जुन्या भसीमारी सतशत्रु પ્રમુખ રાજાઓને કહ્યું કે,
(जइता देवाणुपिया! इमीसे कणग० जार पडिमाए कल्ला कल्लि ताओ मगुण्णाओ असणपाणखाइम साइमाओ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयावे भाभे पोग्गलपरिणामे)
હે દેવાનપ્રિયે! આ સોનાની પૂતળીમા મને અશન પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહારને ન ખાએલે એક એક કોળીયો જરે આ પ્રમાણે મનોવિકૃતિજનક અશુભતર પુદ્ગલ પરિણામ રૂપ દુર્ગ ધવા થઈ ગયેલ છે ત્યારે