Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवपिणो टी०अ० ८ अङ्गराजचरिते अरहन्नकधायकवर्णनम् ३७१ स्वधर्म दृढतारूप इति, पराक्रमः धर्माराधनजन्यशक्तिविशेषः, लब्धा-उपार्जितः, प्राप्त स्वायत्तीकृतः, अभिसमन्वागतः सम्यगासेवितः । अहो ! अरहनक । भवतामृद्धयादयो मया दृष्टा , यश्व पराक्रमो धर्मारापनाल्लब्धः प्राप्तोऽभिसमन्वागतश्व सोऽपि मया दृष्ट इति भावः।
तत्=तस्मात् क्षमयामि, खलु हे हेवानुप्रियाः ! भवन्तः, हे देवानुपियाः ! क्षमन्तु भवन्त हे देवानुमिया ! क्षन्तुमर्हन्ति भवन्तः । मत्कृताऽपराध क्षन्तु योग्या भवन्त इति भावः । नापि भूयोभूयः एष करणतया पुनः पुनरेव न करिष्यामि, इति कृत्वा-ए-मुक्त्या, प्राञ्जलिपुट =सयोजिताजली कृतकरद्वयपुट., पादपतितः पञ्चाङ्गनमनपूर्वक चरणयोः पतितः सन् एतमर्थम्-स्वकृतापराधरूप विनयेन-विनरूप पुरुषकार आपका धर्माराधन जन्य शक्तिरूप पराक्रम, ये सब गुण मैने देख लिया। इन सब गुणों को आपने अच्छी तरह उपार्जितकिया है।
अच्छी तरह इन सब को आपने अपने आधीन बनाया है। और अच्छी तरह से इन सर गुगों को आपने सेवित किया है । (त खामेमि, ण देवाणुप्पिया! खम तुण देवाणुप्पिया ! णाड भुजोर एव करणयाए त्तिकटु पजलिउडे पायवडिए एयमट्ट विणएग भुज्जो २ खामेड) अतः हे देवानुप्रिय ! आप को मैं ख माता है। आप देवानुप्रिय मुझे क्षमा करे! मैंने अभी तक जो आपके अपराध किये है मैं उन की आपसे क्षमा चाहता हूँ। आप मेरे अपराधों को क्षसो करने योग्य है। अब आगे मैं ऐसा नहीं करूँगा । इस प्रकार कह कर उस देवने अपने दोनो हाथों को जोडा और जोड़ कर फिर वह उस अरहनक आवक के चरणों में આત્મિક બળ, તમારૂ ધર્મમાદઢરૂપ પુરુષકાર, ધર્મની આરાધનારૂપ તમારૂ પરાક્રમ આ બવ ગુણે મે જોઈ લીધા છે તમે આ બધા ગુણ સારી પેઠે મેળવ્યા છે
આ બધાને સારી પેઠે તમે પોતાને સ્વાધીન બનાવ્યા છે. આ સર્વે ગુનું સેવન તમે સારી રીતે કર્યું છે
(त खामेमि ण देवाणुप्पिया ! गाइ भुज्जो २ एव करणयाए तिकटु पजलिउडे पायवडिए एयमह विगएण भुज्जो २ खामेइ )
એથી હે દેવાનુપ્રિય! તમને હુ ખમાવુ છુ દેવાનુપ્રિય તમે મને ક્ષમા કરે મે જે કઈ પણ તમારા અપરાધ કર્યા છેતેમની તમારાથી ક્ષમા ચાહુ છુ તમે મારા અપરાધ ક્ષમા કરવા યોગ્ય છે હવેથી ભવિષ્યમાં કોઈ પણ વખત મારાથી આવુ અપ વર્તન થશે નહિ આ રીતે કહીને તે દેવે પિતાના અને હાથ જોડયા અને ત્યારબાદ તેણે અરડ ન. શ્રાવકના પગમા