Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४२
माताधर्मकथा कथ तर्हि सम्यग्दर्शनादिरत्ननयसरक्षमस्य साधोधिकित्साया मधपानाधिका र: स्यात् । ____ आचाराङ्ग सूत्रेऽपि (श्रु०२, उ०२) मद्यपानस्य सल्पनापि साधुः प्रायत्रि तभागी भवतीति प्रतियोधितम् उक्त चान्यनापि यथा
अज्ञानाद् वारुणी पीत्वा सस्कारेणैव शुध्यति । मतिपूर्वमनिर्देश्य प्राणान्तिकमिति स्थितिः ॥ मनु०अ०११-श्लो०१४६ ।
मदिरामज्ञात्वा यदि पिवेत् तर्हि पुनरुपनयनसंस्कारेणेव शुन्यति, नान्यथेति भाव । यदि मदिरा ज्ञाता पिवेत् तर्हि प्राणान्तकरणेनर शुध्यति नान्यति स्थितिधर्मस्य मर्यादाऽस्तीत्यर्थः । कारण मद्यपान निपिद्ध किया है । अत. विचार ने जैसी बात है कि साधु जो तपसजम का सरक्षक होता है वह अपनी चिकित्सा कराने में मद्यपान का अधिकारी कैसे हो सकता है। आचाराग सूत्र में भी (श्रु० २ उ०२) मद्यपान करने को सकल्प भी साधुओ को त्याग देना चाहिये । यदि वह ऐसा करता है तो उसे प्रायश्चित्त का भोगी पनना पड़ता है। अन्य सिद्धान्त कारों ने भी " अज्ञानात् वारूणी पीत्वा सस्कारेणैव शुद्धयति, मतिपूर्वमनिर्देश्य प्राणान्तिक मितिस्थितिः । मनु स्मृति० अ० ११ श्लोक १४६, इस श्लोक द्वारा विपय समझाया है कि यदि कोइ अज्ञान भाव से मदिरा को पी लेना है तो वह पुन. उपनयन सस्कार से ही शुद्ध हो सकता है अन्यथा नहीं। यदि वह जानबूझ कर मदिरा का सेवन करता है तो वह अपने प्राण अपेण कर ही शुद्ध हो
પણ મદિરાને બુદ્ધિને નષ્ટ કરનારી હેવા બદલ તેને વિષેધ સૂચચે છે એટલે આવી નાની સરખી વાતે દરેક વ્યક્તિ સમજી શકે છે તે પછી રત્નત્રયના સ રક્ષક સાધુજને પિતાની ચિકિકામાં પણ મદિરા પન કેવી રીતે કરી શકે છે? તેઓ આવુ કરે તેમને તેનું પ્રાયશ્ચિત્ત કરવું પડે છે બીજા पण शास। महिना निवेध ४२ता छ ( अज्ञानात् , वारुणीं पीत्वा संस्कारेणैर शुद्धयति । मतिपूर्वमनिर्देश्य प्राणातिकमिति स्थिति ॥ मनुस्मृति अध्याय ११ श्लोक-१४६ । ) मा १९ हवामा मयु छ / અજાણમાં પણ મદિરાનુ સેવન કરી જાય તે ય પવીત (જનેઈ) સકારથી લે ફરી શુદ્ધ થાય છે અને જે તે જેણી બૂઝને મંદિરનું સેવન કરે તે પિતાના પ્રાણને અર્પણ કરીને એટલે કે મૃત્યુને ભેટીને જ તે શુદ્ધ થઈ શકે છે, બીજા કોઈપણ ઉપાયથી તેની શુદ્ધિ અસભવિત છે ધર્મશાસ્ત્રનું એજ વિધાન