Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१०
हाताधर्मकथा ब्रूहि-शतः काशिराजस्तर कन्यका मली पान्दति' इत्यादि । तथैव-पूर्वोक्त में क्मिद्तवत् , प्राधारयद् गमनाय ततः शहस्य काशीरा नस्याज्ञया स दूतो रथा रूढ सन् यच मिथिलानगरी तमेव गन्तु प्रवृत्त इत्यर्थः । इति चतुर्थस्य शवस्य राज्ञः सम्बन्धः कथित ॥ मू०२६ ॥
मूलम्-तेण कालेण तेण समएणं कुरु जणवए होत्था, तत्थ ण हस्थिणाउरनयरे अदोणसत्तू नाम राया होत्था, जाव विहरइ, तत्थ णं मिहिलाए कुभगस्स पुत्ते पभावईए अत्तए मल्लीए अणुजाणए मल्लदिन्नए नामकुमारे जाव जुवराया यावि होत्था तएणं मल्लदिन्ने कुमारे अन्नया कोडुविय० सदावेइ, सदावित्ता एवं वयासी-गच्छह ण देवाणुप्पिया । तुम्भे मम पमढवणंसि एग मह चित्तसभ करेह अणेग जाव पञ्चप्पिणंति, तएण से मल्लदिन्ने चित्तगरसेणि सद्दावेद, सहावित्ता एव वयासी-तुब्भे णं देवाणुप्पिया । चित्तसभ हावभावविलास विव्वोयकलिएहिं रूवेहि चित्तेह, चित्तित्ता जाव पच्चप्पिणह, तएणं सा चित्तगर सेणी तहत्ति पडिसुणेइ, पडिसुणित्ता जेणेव सयाइ गिहाइ तेणेव उवागच्छति, उवागच्छित्ता, तूलियाओवन्नए य गिण्हिइ, राजासे कहो कि काशी देशाधिपति शंख राजा आपकी कन्या मल्ली कुमारी को चाहते है इत्यादि ।
इस प्रकार अपने राजा काशी राज की आज्ञा से वह दूत रथ पर आरूढ होकर जहा मिथिला नगरी थी उस ओर चल दिया। इस तरह यह चतुर्थ शख राजा का वृत्तान्त प्रकार कहा गया है । सूत्र " २६" પહોચે અને કુભક રાજાને કહે કે કાશી દેશાધિપતિ શખ રાજા તમારી કન્યા મલીકુમારીને ચાહે છે વગેરે
આ રીતે પોતાના રાજા કાશી રાજાની આજ્ઞા મેળવીને દુત રથ ઉપર સવાર થયું અને જે તરફ મિથિલા નગરી હતી તે તરફ રવાના થયો. આ शत ॥ यथा ॥ ॥ २नु पर्थन २पामा मा०५ छ । १ "२६"।