Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतार्पणो टोका अ०८ मिथिलानिरोधवर्णनम् ४७५
'इम च ण ' अस्मिन् काले खलु, आर्पत्वासप्तम्यर्थे द्वितीया मली विदे हराजवरकन्या स्नाता यानद् नहीभिः 'सुजाहिं ' कुञाभिः चक्रसस्थानाभि
सीभिः सपरिवृता यत्र कुम्भको राजा तगोपागच्छति, उपागत्य राज्ञ पादग्रहण - चरणस्पर्शपूर्वक नमन करोति । ततस्तदनन्तर खलु कुम्भको राजा मल्ली विदेहराजवरकन्या ' णो आढाइ ' नो आद्रियते नो परिजानाति, ' मल्ली समागता' इत्यपि न जानाति तूष्णीकः मौनभावसहितः सतिष्ठतेस्म । ततस्तदन्तर दुःखित होने लगा (इम च णं मल्ली विदेहरायवरकन्ना, पहाया जाव घहिं खुजाहिं सपरिवुडा जेणेव कुभ तेणेव उवागच्छह ) इसी समय विदेह राजवरकन्या मल्ली कुमारी स्नान कर वस्त्राभरणो से अलकृत शरीर होकर अनेक वक्र सस्थान वाली दासियोंके साथ जहां कुभकराजा थे वहा आई । (उवागच्छित्ता कुभगस्स पायग्गण करेइ) आकर उसने अपने पिता कुभक राजा के चरणों में नमे (तएणं कुभए मल्लि विदेहरायव. रकन्न णो आढाइ पो परियाणाड, तुसिीए सचिटइ) परन्तु व्यग्रचित्त होने से विदेह राजवर कन्या मल्ली कुमारी का कुभक राजा ने कोई आदर नहीं किया और उसे इस यातका ही पता चला कि मल्लीकुमारी आई है । केवल वह मौन भाव धारण किये हुए चुपचाप बैठा रहा (तएणं मल्ली विदेहरापवरकन्ना कुभग एव क्यासी ) पिता की इस परिस्थिति
(इम च ण मल्ली विदेहरायवरकन्ना हाया जावबहहिं बुज्नाहिं सपरि बुडा जेणेव कुभए तेणेव उवागच्छइ)
આ અરસામાં વિદેહરાજવર કન્યા મલીકુમારીએ સ્નાન કર્યું અને ત્યાર પછી વસે, આભરણે તેમજ અલ કારોથી અલંકૃત થઈને ઘણી વક્ર સ સ્થાન વાળી દાસીઓની સાથે કુભક રાજાની પાસે ગઈ
(उवागच्छित्ता कुनगरस पायगहण करेइ) मने त्या धन तेरे चाताना પિતા કુભક રાજાના ચરણેમાં નમન કર્યું
(तएण कुभए मल्लि विदेहरायवरसन्न णो आढाइ, णो परियाणाइ, तुसिणीए सचिट्ठइ)
વ્યાકુળ ચિત્તવાળા કુભક રાજાએ વિદેહરાજવર કન્યા મલકુમારીને આદર કર્યો નહિ કે સત્કાર કર્યો નહિં રાજાને તે માત્ર આટલું જ ભાન થયુ કે મલ્લીમારી આવી છે
२ सार भूसा नि मेसी र २धा (तएण मल्ली विहरायवर कन्ना कुभग एव वयाती) पितानी माती sea ने विश१२४ या મલ્લીકુમારીએ તેમને પૂછ્યું કે