Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भनगारधामृतयपिणी टी० अ० ९ मान्दिदारकचरितनिरूपणम् ५५ शीध्रमभिगच्छन्ती यत्रैव माफन्दिकदारको तत्रयोपागच्छति, उपागत्य 'आस रुमा' आशुरुता शीध्र क्रुद्धा सती तो माफन्दिकदाको वरपर पनिष्ठुरबचनै = यशस्ठोररुक्षवचनैरेमवादीव-'हभो ' इति सगर्वमामन्त्रणम् , हमो मान्दिका दारको । युगम् 'अप्पत्थियपत्थया' अमाथिप्रार्थको मरणाको रतः, यदि खल युवा मया माई विपुलान् भोगभोगान्-शब्दादिविषयान् भूञ्जानौ विहरत 'तो' तदा 'भे' युवयोरुभयोरस्ति जीवितम्०, अथ खलु युवा मया साई विपुलान् भोगभोगान् भुजानौ नो विहरन्त 'तो' तदा 'भे' युवयोर्द्वयोरपि अनेन 'नीलुप्पलगवलगुलिय-अयसिकुसुमप्पगासेण' नीलोत्पलगवलगुलिका तसीकुसुमप्रकाशेन-नीलोत्पल-नीलकमल, गवल-महिपशृङ्ग, गुलिका-नीली 'गुली' इति प्रसिद्धा, अतसीकुसुमम् - 'अलसी' इति प्रसिद्ध धान्यवि जहा वे दोनो मकदी सार्थवाह के दारक थे वहा आई वर्ग आकर वह क्रोध से क्रोधित हुई और उन माकदीदारकों से कर्कश-कठोर एव रूक्ष बचन बोलती हुई इस प्रकार कहने लगी-(ह भो मागदिदारया ! अपस्थिय पत्थिया जईण तुम्भे मग सद्धिं विउलाइ भोगभोगाइ भुज माणा नो विहरह तो भे इमेण नीलुप्पलगवलगुलियअयमियकुसुम प्पभासेण असिणा खुरधारेण असिणा रत्तगडमसुयाइ माउयाहिं उवसोदियाइ ताल फलाणीवसी साइ एगते एडेमि ) अरे ओ मागदी के दारको ! मालूम पड़ता है कि तुम दोनो अप्रार्थित-मृत्यु-के प्रार्थकघान्छक बन रहे हो-। यदि तुम लोग मेरे साथ विपुल शब्दादि विषयों को भोगो तब ही तुम दोनों का जीवन सुरक्षित बच सकता है यदि मेरे साथ विपुल शब्दादि विपयोको नहीं भोग सकते हो तो देखो-नील ઉત્કૃષ્ટ દેવની ગતિથી ઝડપથી ચાલતી ચાલતી જ્યાં તેઓ બને માકદી સાથ વાહના પુત્ર હતા ત્યાં આવી પહોંચી અને કર્કશ-કઠેર તેમજ રુક્ષ વચને પ્રયોગ કરતી માટદી દારકેને આ પ્રમાણે કહેવા લાગી કે –
(ह भो मागदिदारया | अपत्थियपत्थिया जइण तुम्भे मए सद्धिं विउलाइ भोगभोगाइ भुजमाणा नो विहरह तो भे इमेण नीलुप्पलगवलगुलिय अयसिय कुसुमप्पगासे ण असिणा खुरधारेण आसिणा रत्तगड मसुयाइ माउयाहि उपसोहि याइ ताल फलाणीव सीसाइ एगते एडेमि)
અરે એ માકદી દારકો ! મને લાગે છે કે તમે અપ્રાર્થિત મૃત્યને ઈચ્છી રહ્યા છે. હવે જો તમે મારી સાથે રહીને પુષ્કળ પ્રમાણમાં રાખ્યાદિ વિષયને ભોગવવા માટે તૈયાર થાઓ તે જ તમારું જીવન બચી શકે તેમ छ, न त भारी साथै श६ वगैरे विषयाने लगाHI ami