Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अंगारधर्मामृतवपिणी टीका अ० ७धन्य सार्थवाहचरितनिरूपणम् २२७ विहरामि अद्यावधि तिष्ठामि तदेतेन कारणेन हे तात ! त एवैते पञ्च शाल्यक्षताः, नो अन्ये । ततःखलु स धन्यः सार्थवाहो रक्षिताया अन्तिके समीपे एतमर्थ श्रुत्वा हृष्ट तुष्ट तस्य-निजस्य कुलगृहस्य 'हिरणस्य ' हिरण्यस्य चरजतस्य यावत् कास्यदृष्य विपुल यावत्स्वापतेयस्य-हिरण्यादि यावन्मात्रधनस्य 'भाण्डागारिणि ' भण्डागाराधिष्ठात्री 'ठवे' स्थापयति-पबंधनाधिकारिणी त्वेन नियोजयतीत्यर्थ । श्रीवर्धमानस्वामी प्राह एवमेव हे श्रमणा. ! आयुष्मन्त योऽस्माक श्रमणो वा श्रयणी वा मनजितः सन् विहरति,यदि पञ्चच तस्य महानतानि
(त एएण कारणेण ताओ । ते चेव एए पच सालि अक्खए णो अन्ने) इस कारण हे तात ! वे पाच शालि अक्षत ये हो है, दूसरे नहीं है । (तएण से धपणे रक्खिइयाए अतिए एयम सोच्चा तु० तस्स कुलधरस्स हिरन्नस्स य जाव कसदूस विउलघण जाव सावतेजस्स य भडागारिणि ठवेइ ) इस तरह उस धन्य सार्थवाह ने रक्षिका के मुख से इस अर्थ को सुन कर बटुन अधिक प्रसन्न और सतुष्ट होकर उसे अपने घर में जितना भी सोना चादी आदि धन था उसकी अधिकारि णि बना दिया।
(एवामेव समणाउसो जाव पच य से महत्वयाइ भवति, सेण इह भवे चेव यहण समणाणं ४ अच्चणिज्जे४ जहाव सा रक्खिया) इसी तरह हे आयुष्मन्त श्रम गों। जो हमारा श्रमण और अमणी जन प्रत्र जित होकर इतस्नत विहरण करता है यदी उस के पाच महावत (त एएण कारणेण तानो । ते चेव एए पचमालि अक्खए णो अन्ने)
એટલે હે તાત ! તે પાચ શાલિકણ એજ છે, બીજા નથી ( तएण से धण्णे रक्खिइयाए अतिए एयम सोन्चा हस्तु तस्स कुल धरस्म हिरनस्मय जात कसइस विउल धणजाय तेजस्सय भडारगारिणि ठवेइ)
આ રીતે ધાન્યસાર્થવાહે રક્ષિકાના મુખેથી બધી વિગત સાભળીને ખૂજ પ્રસન્ન તેમજ સ તુદ થતા તેને પિતાના ઘરમાં જેટલું સોનુ ચાદી વગેરે ધન હતું તેની અધિકારીણી બનાવી દીધી
( एवामेव समणाउसो जाच पचयसे महब्धयाइ रक्खियाइ भवाते सेणं इहभवे व रहण समणाग ४ अच्चगिज्जे ४ जहाव सा रक्खिया)
આ પ્રમાણે છે આયુમન્ત અમણે જે અમારા શ્રમણ તેમજ શ્રમણી જને પ્રજિત થઈને આમ તેમ વિહાર કરતા રહે છે તેમ કરતા જે તેમના