Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९०
श्रोताधर्म कथा
>
"
"
,
तृणादिकमपनीय चैकान्ते त्यजामि तावद् युवाम् इत्र प्रासादावतस के सुखसुखे नाभिरममाणौ तिष्ठतम्, यदि खलु युत्राम् एतस्मिमतरे 'उच्चिभ्गावा ' उडि ग्नौवा=भत्रावस्थानेन खिन्नौ, 'उस्या वा उत्कण्ठितौ मनोरञ्जनमनस्कावित्यर्थः, ' उप्पुया वा उत्प्लुतौ क्रीडोत्कण्ठितमानस वा 'भवेज्जाह' भवेतम् यद्यत्रास्थानेन युवयोर्मनस्युद्वेग उत्कण्ठ क्रीडनेच्छा वा भवेत् ' तो ' तदा खलु युत्रां ' पुरत्थिमिल्ल ' पौरस्त्य = पूर्वदिशास स्थित वनपण्डम् = उद्यान 'गच्छेत्लाह' गच्छव युवाभ्या रम्य पूर्व दिशोधान गन्तव्यमित्यर्थः, यतोहि तत्र सलु द्वौ ऋतू सदा 'साहीणा', स्वाधीन = वर्त्तमानौस्त तद्यथा-' पाउसेय वासारत्तेय ' मनुव वर्षारात्रथ । तत्र माह- अपाढ श्रावण वर्षारात्रः- भाद्रपदाश्विनौ, तस्मिन् वनपण्डे जाव एडेमि ताव तुन्भे इहेव पासा यव डिसए सुर सुहेण अभिरममाणा चिट्ठह जर्ण तुम्भे एयसि अतरसि उग्विग्गा वा उस्सुया वा उष्णुया वा भवेज्जाह तोण तुम्भे पुरच्छिमिम्ल वणसड गच्छेज्जाह ) में जबतक २१ मार चक्कर लगाकर वहाके तृण काष्ठ आदि दूर फेंकने के काममें लगी रहतब तक हे देवानुप्रियो ! तुम दोनों इसी श्रेष्ठ प्रासाद में आनन्द से रहना । यदि यहाँ रहते२ तुम्हारे चित्त उद्विग्न हो जावे अथवा मनोर जन के लिये उत्क ठित हो जावे अथवा क्रीडाकरने के लिये लालायित बन जावे तो दोनों पूर्व दिशा में सस्थित उद्यान में चले जाना ( तत्थण दो ऊ ऊ सया साहीणा त जहा पाउसेय वासारन्ते य) वहा सदा दो ऋतुएँ वर्तमान रहती हैं । एकतो प्रावृड् ऋतु दूसरी वर्षा रात- आषाढ श्रावण ये नो महिने प्रावृड ऋतु के हैं तथा भाद्रपद एव आश्विन ये दो मार्स
तुम
( त जाव अह देवाणु० लवणसमुद्दे जाव एडेमि ताव तुन्भे इहेव पसायसिए मुह मुण अभिरममाणा चिठ्ठह जण तुम्भे एयसि अतरसि उब्बिग्गावा अस्या वा उपयावा भचेज्जाद तो ण तुन्भे पुरच्छिमिल्ल वगसड गच्छेजाह ) હુ જ્યા સુધી સમુદ્રના એકવીશ ચકકર મારીત્યાના તૃણુ કાઇ વગેરેને દૂર ફેકવાના કામમા પરોવાઈ રહુ ત્યા સુધી હૈ દેવાનુપ્રિયા ! તમે અને આજ શ્રેષ્ઠ મહેલમા સુખેથી રહેજો અહીં રહેતા જો તમને કટાળા આવવા લાગે, મન તમારૂ ઉદ્વિગ્ન થઈ જાય. મનેાર્જન કરવાની તમારી ઈચ્છા થાય કે ક્રીડા કરવાની ઉત્કટ અભિલાષા તમારામાં ઉત્પન્ન થાય તા મને પૂર્વ દિશાના उधानभाता रखेले ( तत्थ ण दो ऊ ऊ सया साहोणा वं जहा पाउसेय वासा रस्तेय) ते उद्यानभा रहे भेशा मे ऋतुयोहार रहे छे से आवृडू ऋतु અને બીજી વર્ષો અષાઢ શ્રાવણુ આ બે મહિના પ્રાવૃત્ઋતુના છે અને ભાદરવે અને માસે આ બે મહિના વર્ષા ઋતુના છે