Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामुतवर्षिणी टीका अ०८ कुभकराजयुद्ध निरूपणम्
कथाया लब्धार्य: = ज्ञातार्थ. मन् 'चलाउ' बलन्यापृत- सैन्यव्यापारपरायण सैन्यनायकमित्यर्थः शब्दयति, शब्दयित्वा एव = वक्ष्यमाणप्रकारेण, अवादीत् भो देवाभिय | क्षिममेव ' हयजाव सेण्ण' इय०यावत् - सैन्य - इयगजरथमवरोधकलित चतुरङ्गयुक्त सैन्य 'सन्नाद्देह' सनाहय= सन्नद्ध कुरु-सज्जीकुर्वित्यर्थं । यावत् प्रत्यर्पयति, ततोऽसौ सेनापति सैन्य सज्जीकृत्य, कुम्मक राजान निवेदयति है. स्वामिन् ! सैन्यमस्माभिः सन्नद्धीकृतमिति । ततस्तदनन्तर स कुम्भको राजा स्नातः सन्नद्धः = युद्धोपकरणशस्त्रास्त्रकवचादि धारणेन सब्जीकृतशरीरः इस्तिस्कन्धवरगत कोरण्डमाल्यदाम्ना= कोरण्टपुष्परचितमालायुक्तेन कोण स्वभृत्येन वाउय सद्दावेइ ) कुभक राजा को जब यह पता चला तब उस ने अपने सेना नायकको बुलाया - ( मद्दावित्ता एव वयासी) बुलाकर उससे ऐसा कहा - ( खिप्पामेव० य गय जाब सेण्ण सन्नाहेर जाव पच्चप्पिंणह ) भो देवानुप्रिय ' तुम जल्दी से जल्दी हम - गज- रथ एव प्रवर योधाओं से युक्त चनुरागिणी सेना को सजाओ। और इस की हमे पीछे आकर खबर दो - सेना नायक ने ऐसा ही किया सेना सजा कर राजा को खब र दी कि हे स्वामिन् ' हमने आप की आज्ञानुसार सैन्य सज्जित कर दिया है । (तरण कुभए पहाए सन्नद्ध हत्थि ख० सकोरट० सेयवर चामराहि मह्या मिहिल मज्झ मज्झेण पिज्जाह ) इस के बाद कुभक राजा ने स्नान कर अपने शरीर को युद्वोपकरणो से - शत्र अस्त्र एव कवचादि के चरण से सज्जित किया । बाद में हाथो के स्कध पर
वाउय सद्द।वेइ ) मुल राजने ल्यारे या वातनी लघु थहा त्याने तेथे पोताना सेनापतिने मान्यो ( सद्दाविचा एव वयासी ) मोसावीने तेने उधु
( सिप्पामेत्र० हय गय जात्र सेण्ण सन्नाहेर जाव पञ्चारिणह ) હે દેવાનુપ્રિયે ! તમે સત્વરે ઘેાડા, હાથી, રથ અને મહાર સૈદ્ધાએ વાળી ચતુર ગિણી સેના તૈયાર કરે અને અમને ખબર આપે। મેનાપતિએ પોતાનુ કામ પુરૂ કર્યું, અને રાજાને સૂચના આપી કે હે સ્વામિન! તમારી આજ્ઞા પ્રમાણે અમે સેન્ટ તૈયાર કરી દીધી છે
(तएण कुभए हाए सन्नन्द्र हत्यि खध० सकोरट० सेयवरचामराहि मध्या मिहिल, मज्झ मज्झेण गिज्नाड )
ત્યારબાદ કુ ભક રાજાએ સ્નાન કર્યું અને પછી પેાતાના શરીરને યુદ્ધના સાધનેથી સુસજ્જ કર્યું એટલે કે ગજાએ શસ્ત્ર, અસ્ત્ર, વચ વગેરે ધારણ કર્યો તે હાથીની ઉપર સવાર થયા, રાજ્યને હાથી ઉપર સવાર થયેલા
હ