Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भनेगारधर्मामृतवपिणी टी० १० १२ खातोदकविषये सुवुद्धिदृष्टान्त __ ७२५ यदि भवान् प्रत्रजति तदा मे कोऽन्य आधारो वा यावत्-अहमपि ज्येष्ठपुत्र कुटुम्बे स्थापयित्वा भवता साद्धं प्रजामि । नितशत्रु पाह- तद् यदि खलु हे देवानुप्रिय ! यावत् प्राजेः तद् गच्छ खलु हे देवानुपिय ! ज्येष्ठपुत्र च कुटुम्मे स्थापय, स्थापयित्वा शिविका दूह्य ममानिके प्रादुर्भव, इति श्रुत्वा स सुबुद्धिरमात्यः राजाज्ञानुसारेण सर्व कृत्वा यावत् प्रादुर्भपति । ततः खल जितशत्रः कौटुम्पिक पुरुषान् शब्दयति, शब्दयित्वा एवमवदत्-गच्छत खलु यूय हे देनानुप्रिया ! अदीनशनोः कुमारस्य राज्याभिषेकमुपस्थापयन यारत् ते राजाज्ञा प्राप्यादीनशत्रु कर जिन दीश धारण करना चाहता है। कहो तुम्हारी क्या राय है ? जितशत्रु राजा की इस बात को सुनकर अमात्य सुवुद्धि ने उनसे कहा-यदि ओप दीक्षा धारण करना चाहते है, तो अब मेरे लिये आपके सिवाय और कौन दूसरा आधार हो सकता है । अतः मैं भी अपने ज्येष्ठ पुत्र को कुटुप में अपने स्थान पर स्थापित कर आपके साथ ही दीक्षित होना चाहता हूँ । अमात्य सुबुद्धि की इस भावना को सुन कर जितशत्रु ने उससे कहा-हे देवानुप्रिय ! यदि तुम मेरे साथ ही दीक्षित होना चाहते हो तो जाओ-और अपने ज्येष्ठ पुत्र को कुटुम्य में स्थापित करो-स्थापित कर फिर शिचिका पर आरूढ हो मेरे पास आ जाओ। (जाय पाउन्भवइ, तएण जियसत्तू कोटुचियपुरिसे सदावेह, सदावित्ता एव वयासी - गच्छरणं तुम्भे देवाणुपिया अदीणसत्तुस्स कुमारस्स रायाभिसेय उचट्ठवेद, जाव अभिसिंचति, जाव पचहए, तएणे जियसत्त एक्कारसअगाइ अहिज्जइ ) सुबुद्धि अमात्य ने राजा દીક્ષા ધારણ કરવા ઈચ્છું છું બેલે તમારે વિચાર છે ? જીતશત્રુ રાજાની આ વાત સાંભળીને અમાત્ય સુબુધિએ તેને કહ્યું કે જો તમે દીક્ષિત થવા ઈચ્છો છે ત્યારે તમારા સિવાય બીજે મારે કોણ આધાર છે અથવા થઈ શકે છે? એટલા માટે હું પણ મોટા પુત્રને કુટુંબના વડા તરીકે નીમીને તમારી સાથે જ દીલા સ્વીકારી લઉ છુ અમાવ સુમુધ્ધિની આ વાત સાંભળીને જીત શત્રુએ તેને કહ્યું કે હે દેવાનુપ્રિય ' જે મારી સાથે જ દીક્ષિત થવાની તમારી ઈછા હોય તે તમે મોટા પુત્રને કુટુંબના વડા તરીકે નીમે અને ત્યારપછી પાલખી ઉપર સવાર થઈને મારી પાસે આવી જાવ
(जाय पाउन्भवइ, तएण जीवसत्तू कोडुपियपुरिसे सदावेइ, सदायित्ता एव वयासी गच्छह ण तुम्भे देवाणुप्पिया अदीणसत्तूस्स कुमारस्स रायाभिसेय उवट वेह जान अभिसिंचति जाव पव्यइए, तएण जियसत्तू एकारसअगाइ अहिज्जा)