Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२
शांताधर्मकथावस
इत्यादि येन त्वं मार्तदुर्धटवशार्तः अर.माधिमाप्तः अथ ले चैन जीविताद् व्यपरो प्रयिष्य से इत्यन्त पूर्वोक्तमेववाक्य द्वितीयतृतीयवारमायुक्तवानित्यर्थः । तथापि सोऽरहन्नकः श्रापकः अदीन विमनो मानसः = विपाद मनस्य रहितचिचः, निलः = धीरः, निस्पन्दः = भयाभावद यम्परहितः = तुष्णीकः = भयरहिततत्वेन सभयंचा यापाररहितः यद्वा - कृतवी यमः, धर्मध्यानोपगतः, धर्मध्यानशरणमुपागतः विहरति आस्तेस्म० ।
ततस्तदन्तर खलु स दिव्यः पिशाचरूपोऽरहन्नक धर्मध्यानोगत पश्यति, दृष्ट्वा बलिततर कम् = अत्यन्तम् ० आशुरु = इंटिति क्रोधाविष्टस्तत् पोतवहन = नौका यन, द्वाभ्यामङ्गलीभ्याम् = तर्जनीमध्यमांभ्या गृह्णाति । गृहीत्वा सप्ताष्टतालप्रमाण हैं कि मैं तुम्हारे इन शीलादिकों का परिवर्तन आदि कर सकृ अतः तुम स्वय ही इन का परित्याग कर दो-तो ठीक है नही तो मैं तुम्हारी नौका को पानी में डुबा दूंगा ।
{
इस से तुम, आर्त्त रौद्रध्यान के वशवर्ती होकर असमाधि को प्राप्त हो जाओगे तथा मरण काल से पहिले ही जीवन से रहित शे जाओगे । इस तरह जैसा उस ने प्रथम वार कहा- द्वितीय और तृतीय वार भी अरहन्तक श्रावक को वैसा ही कहा- (तरण से दिव्वे पिसाय रूवे अरहन्नग धम्मज्झाणोवगय पासइ पसित्ता बलियतराग आलुरुत्ते त पोपवहण दोहि अगुलियाहिं गिण्हइ ) इस के बाद जब उस पिशाचरूप धारी देव ने अपनी बात पर ध्यान नही देते हुए अरहन्नक श्रावक को विषाद चैमनस्य से रहित चित्त होकर निश्चल रूप से विना
1
તેમા કાઇ પણ જાતના ફેરફાર કરવાની મારામાં તાકાત નથી, જો તમે પેાતાની મેળેજ એમના ત્યાગ કરી તે ઠીક નહીં તે તમારા વહાણને હું પાણીમાં ડુબાડીદઈશ તેથી તમે આત્તરૌદ્ર ધ્યાનના વશવી થઈને અસમાધિને પ્રાસકરશે.
- તેમજ મૃત્યુના સમય પહેલા જ મૃત્યુને ભેટચે આ પ્રમાણે જેમ તેણે પહેલી વખત કહ્યુ હતું તે પ્રમાણે જ બીજી અને ત્રીજી વખત પણ અરહેન્નક શ્રાવકને દેવે કહ્યુ
( तएण से दिव्वे पिसायरूवे अरहन्नग धम्मज्झाणोवगय पास पासित्ता बलियतराग आसुरुते त पोयवहण दीहिं अंगुलियाहिं गिव्हs )
ત્યાર બાદ પિશાચરૂપ ધારી દેવે મરહનક શ્રાવકને વિષાદ અને વસ
}
નસ્ય રહિત ચિત્તવાળા થઈને નિશ્ચળ રૂપી, ભય વગર થઈને, મૌન ધારણ