Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ताधर्मया कुत्रचिदेतारश श्रीदामकाण्डम् , यारा बलु उद पद्मावत्या देव्या' श्रीदामका ण्ड वर्तते । तत खल्ल सुबुद्धिः मुदिनामा मन्त्री प्रतियुद्धि राजानमेवं वक्ष्यमाण प्रकारेण अवादी-एव खलु स्वामिन् ! अहमन्पदा कदाचित् युष्माक दौत्येनदतो भूत्वा मिथिला राजधानी गतः।
तत्र-मिथिलाराजधान्या खलु मया कुम्भास्य-कुम्मकनाम्नो राज्ञो दुहित पुत्र्याः प्रमावत्या देव्या आत्मनाया मल्ल्या मुम्भकपस्य पुत्री या प्रमावती देव्या आत्मना गर्भना मल्ली नाम्नो कुमारी वर्षते तस्या इत्ययः, ' सवच्छर परिलेहणगसि ' ' सवत्सरपतिलेखनके पर्पपूर्तिसरयाकरणदिनसे वार्षिके जन्मदिवसोत्सवकाले इत्यर्थः दिव्यम् आश्रर्यकारक श्रीदामकाण्ड दृष्टपूर्व-पूर्वकाछे दृष्टम् । तस्य खलु श्रीदामकाण्डम्येद पद्मावत्पा श्रीदामकाण्ड शतसहस्रतमा कला श्रीदामकाड जैसा कि ये श्रीदामकाड पद्मावती देवी का है कहीं देखा है ? (तएण सुवुद्धी पडिवुद्धिं राय एव वयासी) राजा की इस प्रकार पात सुनकर सुबुद्वि अमात्य ने उन प्रतियुद्धि राजा से इस तरह कहा (एव खलु सामी । अह अन्नया कयाइ तुम दोच्चेण मिहिल राय हाणिं गए तत्थ णं मए कुभगस्स रन्नो धृया पभावईए देवीए अत्तयाए मल्लीए सवच्छरपडिलेणगसि दिव्वे सिरिदामगडे दिट्ठपुब्वे) स्वामिन्! मैं किसी एक समय आपका दूत बनकर मिथिला राजधानीमे गयो हुआ था। वहा मैंने अभक नरेश की पुत्री प्रभावती देवी की आत्मजा-गर्भ जा-मल्ली कुमारी की वर्ष गाठ के अवसर पर आश्चर्य कारक श्रीदाम कांड को देखा था।
(तस्स र्ण सिरीदामगडस्स इमे पउमावईए सिरिदामगडे सयसहस्सतमे कल्ल ण अग्घइ ) उस के समक्ष पद्मावती देवी का यह श्री કરે છે, તે તમે પદ્માવતી દેવીના જે શ્રીદામકાડ કઈ સ્થાને જે છે? (तएण सुबुद्धि पडिबुद्धिराय एव पयासी) Mनी प्रमाणे त सामान અમાત્ય સુબુદ્ધિએ પ્રતિબુદ્ધિ રાજાને આ પ્રમાણે કહ્યું
- (एव खलु सामी! अह अन्नया कयाइ तुम दोच्वेण मिहिल रायहाणिगए तत्थण मए कुभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए, सवच्छर पडिलेहणगसि दिव्वे सिरिदामगडे दिट्ठपुव्वे )
હે સ્વામિન ' એક વખતે તમારા દૂત તરીકે જ હું મિથિવા રાજધાની માં ગયો હતો
ત્યા મે કુભક રાજાની પુત્રી પ્રભાવતી દેવીની આત્મના-પુત્રી-મલી કુમારીના જન્મત્સવ પ્રસંગે ખૂબજ નવાઈ પમાડે તે શ્રીદામકાડ જે તે