Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
माताधर्मस्या 'भीए 'भीत: जन्ममरणादि दुःखेभ्यो भय माप्तः, आएव यावद् इच्यामि खल युष्माभिरभ्यनुज्ञात' सन् यावत् स्थविराणामन्तिके प्रजितम् । ततः खल जित शत्रु: मुबुद्धिमेवमयादीत्-' अच्छामु' तिप्ठेम पय तापद् गृहे हे देवानुप्रिय ! कतिपयानि वर्षाणि, उदारान् यावत्-मानुप्यकान् कामभोगान् भुञ्जानाः सन्तः, ततः पश्चात् तदनन्तर शन्दादिवियोयभोगानन्तरम् 'एगयओ' एकतासाम् स्थपिराणामन्ति के मुण्डो भूत्वा यावत् प्रानिष्यामः । ततः खलु मुद्धिजितशत्रोरेतमर्थ पश्चादीक्षाग्रहणरूप भार प्रतिशृणोति-स्पीकरोति । ततः खलु तस्य जित शत्रोः सुबुद्धिना साई विपुलान् मानुप्यकान् भोगभोगान् मत्यनुभवतो द्वादश सयम धारण कर अपने जीवन को सफल पनाऊ ! इस लिये हे स्वामिन् ! ससार भय से उद्विग्न बना हुआ में जन्म मरण के दुखो से भय भीत होकर चाहता हूँ कि आपसे आज्ञापित हो स्थविरो के पास दीक्षा धारण करलू (तएर्ण जियसत्तू सुबुद्धि एव वयासी अच्छानु ताव देवाणु कावयाइति वासाइ उरालाइ जाघ भुजमाणातओ पच्छा एगयो थेराण अतिए मुडे भवित्ता जाव पव्वहस्सामो) अमात्य कि इस बात को सुनकर जितशत्रु राजाने उस सुवुद्धि अमात्य से इस प्रकार कहो। देवानुप्रिय ! हम लोग कुछ वर्षों तक मनुष्य भव सन्धी प्रचुर काम भोगों को भोगते हुए अभी घर पर ही रहें। इस के बाद एक साथ स्थविरों के पास मुण्डित होकर यावा फिर दीक्षित हो जायेगे । (एण सुधुदी ज्यिसत्तूस्स, एयमट्ठ पडिसुणेह, तरण तस्स जियसत्तू स्स, सुघुद्धिणा सद्धिं विपुलाइ, माणुस्स० पच्चणुन्भुवमाणस्स दुवाल સફળ બનાવવું માટે તે સ્વામી ! સ સાર ભથથી ઉદ્વિગ્ન તેમજ જન્મ મરણના દુખેથી ભય પામેલે હું તમારી આજ્ઞા મેળવીને સ્થવિરની પાસેથી દીક્ષા મેળવવાની ઈચ્છા રાખું છુ __ (तएण नियसत्तू मुबुद्धि एव क्यासी-अच्छामु तार, देवाणुप्पिया ' कइवया इति वासाइ उरालाइ जाव भुनमाणातओ पच्छा एगयोथेराण अतिए मुडे भविता जाव पव्वइस्सामो)
અમાત્યની એ વાત સાંભળીને જીતશત્રુ રાજાએ તે સુબુદ્ધિ અમાત્યને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! મનુષ્યભવના કામસુખની મજા માણવા માટે અમે થોડા વર્ષો હજી પણ ગૃહસ્થના જ રૂપમાં રહીએ તો સારૂ ત્યારપછી એકી સાથે આપણે બને સ્થવિરાની પાસે મુ ડિત થઈને દીક્ષા ધારણ કરી લઈશું
(तरण मुदी जियसत्तरस एयमह पडिमुणेइ, तएणं तस्स जियसत्तस्स सुनुद्धीणा सदि विपुलाइ माणुस्स०पवणुन्भुवमाणस्स वालमवासाइ वीइक्कताइ,