Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
भाताधकपारणे तातानाम् आदरार्थ बहुपचनम् तातस्येत्यर्थः, श्वशुरस्य कोठागारे बहवः पठाः शालीना प्रतिपूर्णारितष्ठन्ति, तद् यदा खलु मम समाशात् तात इमान पत्र शाल्यक्षतान् याचिप्यते तदा खल अह पल्ल तराकोठाभ्यन्तराद् अन्यान् पत्र शाल्यक्षतान् गृहीत्वा दास्यामि, इति कृत्वा एकान्तेऽपक्राम्य तान् मक्षिप्य स्त्र कर्मसयुक्तां-स्वकार्यसलग्नो समभवत् 'त' तदन्तस्मात् कारणात् नो खल्ल तात! तएव पञ्च शाल्यक्षताः, किंतु एते खत्यन्ये कोप्ठाभ्यन्तरादानीताः सन्तीत्यर्यः । तत खलु स धन्यः सार्थवाह उज्झिताया अन्तिके पतमर्थ श्रुत्वा 'आसुरुत्ते' आशुरुतः शीघ्रकोपान्वितः यावत् 'मिसमिसेमाणे' मिसमिसन= क्रोधाग्निना था। लेकर फिर मैं आपके पास किसी एकान्त स्थान में चली आईवहां आते ही मुझे इस प्रकार का विचार आया
(एव खलु तायाण कोडागारसि० जाय सकम्भ सपउत्ता जाया त णो खलु ताओ ते चे पच सालि अश्वत, पण अन्ने ) मेरे श्वसुर जी के यहा कोष्ठागार में तो बहुत से पल्लशालियों के भरे पडे हैं तो जिस समय श्वसुर जी इन प्रदत्त पाच शालि अक्षतों को मुझ से पीछे वापिस मागेगे तो मै दसरे शालि कोष्ठ के भीतर से अन्य पाच शालि अक्षतों को उठाकर दे दूँगी । इस प्रकार विचार कर मैंने आपके द्वारा दिये हुए पांच शालि अक्षतों को इधर उधर डाल दिया और अपने दैनिक कार्य करने में लग गई । अत' हे तात ! ये शालि-अक्षत वे पाँच शालि अक्षत नही हैं-किन्तु उनसे भिन्न दूसरे ही है । (तएण से धण्णे उज्झियारा अतिए एयम सोच्चाणिसम्म आसुरत्ते जाव मिसि मिसे તમારી પાસેથી એક તરફ ગઈ ત્યા આવતા જ મને વિચાર કુર્યો
( एव खलु तायाण कोडागारसि. जाप ससम्म सपउत्ता जाया त णो खलु ताओते चेवपचसालिअक्ख एएण अन्ने)
મારા સસરાના કોઠારમાં ડાગરથી ભરેલા ઘણુ પત્ય છે તે જ્યારે પણ તેઓ મારી પાસેથી ફરી પાચ રાલિકણ માગશે ત્યારે કે ઠારમાથી બીજા પચ રાલિકણે તેમને આપીશ આમ વિચાર કરતા મે તમારા આપેલા પાચ શાલિકને આમ તેમ ફેકી દીધા અને તવાર બાદ હું મારા હમેશાના ઘર કામમાં પરોવાઈ ગઈ એથી હે તાત! આ શાલિકણે તમે જે આપેલા હતા તે નથી પણ આ તે બીજા જ છે __ (तएण से धण्णे उज्झियाए अतिए एयमट्ठ सोच्चा णिसम्म आसुरते जाव मिसेभिसे माणे उज्झतिय तस्स मित्तगाइ० च उल्हय सुण्हाण कुलघरवग्गस्सय