Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगार घरिणी व ३०७ ६ र सावारिनिरूपणम
P
ईश्वराः - ऐश्वर्यसम्पन्नाः ' जावपण ' यावत् शब्देन 'तलवरमाडविय कोड भिसेसेराह ' एतेष सग्रहः तेन तलवरमाड म्यिक् कोडुम्ब के भ्यश्रेष्ठि सेनापत्ति सार्थवाहमभृतीना 'सयस्स ' स्वकस्थ - निजस्य कुटुम्बस्य नहुषु ' कज्जेसु ' कार्येषु प्रयोजनेपुच पुन ' ' कारणेसु' कारणेपु - कार्यजातसम्पादक हेतुपुच, ' कुटु' कुटुम्नेषु बान्धवेषु च ' मते ' मन्त्रेषु वर्त्तव्य निश्वयार्थं गुप्तविचारेषु च ' गुप्छेसु ' गुह्येपु लज्जाया गोपनीयव्यवहारेषु च ' रहस्सेसु ' रहस्येषु - प्रच्छन्न व्यवहारेषुच 'निच्छएस ' निश्वयेपु = पूर्ण निर्णयेषु च 'ववहारेसु' व्यवहारेषु च नावादि समाचरितलोकविपरीतादि क्रिया प्रायश्चित्तेषु अत्र चकाराः समुचयार्थ का एतेषु विषयेषु'आपुच्छ णिज्जे ' आमच्उनीय' ईपत्पटुयोग्य एकनार मित्यर्थः ' पडिपुच्छणि जे' परिमच्छनीयः सर्वतो भावेन प्रष्टव्य | मेढी' मेधिः श्रीहियवादिणमर्दनार्थ पशुवन्धनस्तम्भ, तत्सादृश्यादयमपि मेधि : - मेधिरूप:, कुड्डनस्स बहुसु कज्जेसु य कारणे सु य, कुडवे सु य, मतेसु य, गुझे रहस्से निच्छए, वारे सु य, आपुच्छणिज्जे पडिपुच्छणिज्जे, मेढीप माणे आहारे आलवणे ) मैं राजगृह नगर मे अनेक ऐश्वर्यशाली तलवर, माडरिक कौटुबिक इभ्य, श्रेष्ठी, सेनापति, सार्थवाह आदिजनों के तथा अपने निज कुटुम्बके प्रयोजनी भूत कार्यों में, कार्यो के साधन भूत कारणो में बन्धुजनों के कर्तव्य को निश्चय करने के लिये प्रवृत्त गुप्तविचागे में लज्जावश गोपनीय बहारो मे - प्रच्छन्नव्यवहारोमेंपूर्ण निर्णयों मे, बाधवादिजनो द्वारा समाचरित लोक विरुद्धादिकायो के प्रायश्रितों मे अर्थात् इन सब विषयो मे पृछा जाता है, ये सबलोग मेरी अच्छी तरह से सलाह लेते हैं। मै इन सब के लिये मेघी रूप हूँ जान पन्मिईण सयरस कुडु बरस बहसु कज्जेसु य कारणेसुय, उड्डवेमु य, मतेसुय, गुज्झे रहस्से निच्छए बवहारेसुय, आपुणिज्जे पडिपुच्छ णिज्जे, मेढीपमाणे आहारे आलवणे ) भ्गृह नगरमा है धात्रा मेश्वयंशाजी, तलवर, भाउमिङ, जैट जि, हस्य, श्रेष्ठी, सेनापति, सार्थवाह वगेरेना तेभन पोताना કુટુંબના જ ખાસ નામામા, કાર્ટેના સાધન ભૂત કારણામા સગા વહાલાના કબ્યાના નિશ્ચય માટે ની ગુપ્ત મત્રણાએમાપવા યાગ્ય લજ્જાથી સબ પિતપનીય કાર્યોંમ-પ્રચ્છન્ન વ્યવહારેમા-પૂણુ નીચામા સગા સ ઞ ધીઓ વડે આચારથી વિરુદ્ધ અનાચરણીય કરવામા આવેલા કાર્યોમાટે ની પ્રાયશ્ચિત્ત વિધિમા–એટલે કે આ બધી સામાજિકરાજનીતિક અને ધાર્મિક ખાખતામા બધા મને પૂછે છે મધા માણુને મારી સલાહ લે છે આ ધા ઘેરે ઝડે . કોપી રૂપ છે, પ્રાણુ રૂપ છુ અનાજ વગેરેની હાટણી માટે