Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
__ अनगारधर्मामृतवर्षिण टीका १० ८ अदीनशत्रुनृपवर्णनम्
४१५ ___एतैयादिभिः कलितैर्युक्तैः, स्पैः-चित्रविगेपै चित्रयत-चित्रित कुरुत, चित्रयित्वा यावत् प्रत्यर्पयत-ममाज्ञा मपादितेति मा कथयतेत्यर्थः । ततस्तदनन्तर खलु सा चित्रकार श्रेणिः तथेति-'तथास्तु' इत्युक्त्वा प्रतिगणोति-स्वीकुरुते स्म। पतिश्रुत्य यत्रैव स्वकानि गृहाणि, तत्रैवोपागन्छति उपागत्य 'लियाओ वन्नए य' तूलिका वर्णाश्च-तूलिका केशमप्यश्चित्रलेखनकूचिकाः, वर्णकान्पश्चवणेकद्रव्याणि, च गृह्णाति, गृहीसा यत्रैव चित्रसभा तवानुपविशति, अनुमविश्य भूमिभाग-चित्रविरचनम्थान' रिचइ वेवेक्ति-प्रोत्य चित्रणीयमिति कृत्वा रेखादिभिभित्त्यादौ विभाग करोति, 'विरचित्ता' पिपिन्य-भूमि सज्जयति से जो भाव उत्पन्न होता है वह विलास एच 5 से जो उत्पन्न होता है वह विभ्रम है । जर इस प्रकार के चित्रों से वह चित्रगृह चित्रित हो जावे-तय हमें इस की खबर दो- (तएण मा चित्तगरसेणी तहत्ति पडिसुणेह, पडिसुणित्ता जेणेव सयाद गिहाइ तेणेव उवागच्छइ उवा गच्छित्ता तृलियाओ वनएय गिण्डद, गिहिता जेणेव चित्तसमा तेणेव अणुपविसह ) इस के बाद उस चित्रकार श्रेणि ने " तथास्तु" इस प्रकार कहकर मल्लदत्त कुमार की आज्ञा को स्वीकार कर लियाऔर स्वीकार करके फिर वे सब के सब अपने २ घर आ गये-वहा आकर उन्हों ने अपनी २ तूलिकाओं को और वर्णको-पचवर्ण वाले द्रव्यों को लिया-लेकर जहा-वह चित्रगृह या उस ओर चल दिये। धहा आकर वे उस के अन्दर गये ( अणुपविसित्ता भूमिभागे विरचेइ विरचित्ता भूमि सज्जेह, सिज्जित्ता चित्तसभ हाव भाव जाव चित्तेउ ભાવ છે, નેત્રથી જે ભાવ ઉત્પન્ન હોય છે તે વિલાસ અને ભવાથી જે ઉત્પન્ન હોય છે તે વિભ્રમ છે જ્યારે આ પ્રમાણે તે ચિત્રગૃહ ચિત્રિત થઈ જાય ત્યારે અમને તમે સૂચિત કરજે ___ (तएणं सा चित्तगरसेणी तहत्ति पडिमुणेइ पडिसुणित्ता जेणेव सयाइ गिहाइ तेणेच उवागन्छइ उवागच्छित्ता तूलियाओ बन्नएयगिण्हइ, गिदित्ता जेणेव चित्तसभा तेणेव अणुपविसइ)
ત્યારપછી તે ચિત્રકારોએ તથાસ્તુ (સારૂ) આ પ્રમાણે કહીને મલદત્ત કુમારની આજ્ઞ ને સ્વીકારી લીધી અને ત્યારપછી તેઓ બધા પોતપોતાને ઘેર આવી ગયા ત્યા આવીને તેઓએ પિતાપિતાની પીંછીઓ અને વર્ણ કે એટલે કે પાચ રગવાળા દ્રવ્યને સાથે લીધા અને લઈને જે તરફ ચિત્રગૃહ હતું તે તરફ રવાના થયા ત્યાં પહોંચીને તેઓ તેમાં પ્રવિષ્ટ થયા
अणुणविमित्ता भूमिभागे विरचेद विरचित्ता भूमि सज्जेद, सनित्ता चित्त