Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
माताकया छान् पुत्रान् सकेपु सके पु राज्येषु स्थापयत, स्थापयित्वा पुरुषसहसवाहिनी शिविका दृरूढाः समाल्दाः सन्तो यात्ममान्ति के प्रादुर्भवत, ततस्ते परपि बालवयस्यकाः स स गृहे गत्या स्त्र व ज्येष्ठपुन राज्ये स्थापयित्वा पुरुपसा सवाहिनीः शिविकाः समारूढाः सन्त महासलस्य राज्ञोऽन्तिके प्रादुर्भवन्ति । ततः खलु स महारलो राजा पडपि च नालपयस्यकान प्रादुर्भुनान् पश्यति । दृष्टा हृष्टतुष्टोऽतिशयेन तृष्टः सन् कौटुम्मिापुरुषान् शदयवि आह्वयति । शब्दायित्वा =आय बलभद्रम्य बलभद्रकुमारस्य अभिषेकः कारितः। ततो महावलो बलभद्र पन्वयह तो गच्छर जे पुत्त सहि २ रज्जेहि गर) यदि आप लोग मेरे साथ प्रवजित होना चाहते हैं तो अपने २ घर पर जाओ
और जाकर ज्येष्ठ पुत्रों को अपने २ राज्यपद पर स्थापित करो-बाद में पुरुष सहस्र यारिनी शिक्षिकाओ पर आरूढ होकर मेरे पास यश आओ (पुरिससहस्सबाहिणीओ सीयाओ दुरुढा जाव पाउम्भवति ) इस प्रकार महायल राजा की बात सुनकर वे छहों मित्र वहा से अपने २ घर पर आये और अपने २ ज्येष्ठ पुत्रों को अपने २ पद पर स्थापित कर पुरुष सहस्र चाहिनी शियिका पर आरुढ रो महाबल राजा के पास आये। (तएण से महारले राया छप्पिय बाल वयसए पाउन्भूए पांसह, पासित्ता हट्ट तुट्टे कोडुपिय पुरिस सद्दावेह, सदावित्ता बलभदस्स अभिलेओ, आपुच्छह ) महाबल राजा ने जर अपने इन छहों बाल मवाओं को अपने पास आया हुआ देखा-तो देखकर वे बहुत अधिक
જો તમે બધા ખુશીથી મારી સાથે દીક્ષિત થવા ચાહતાહે છે તો સત્વરે પિત પિતાની રાજધાનીએ જઈને પિત પિતાના મોટા પુત્રો ને રાજગાદીએ બેસાડીને હજાર પુરુષે વહન કરે એવી પુરુષ સહસવાહિની” પાલખીએ ९५२ मेसी२. मी मावा (पुरिससहस्सवाहिणोओ सीयाओ दुरूढा जाव पाउन्भवति) मारीत महामनी पात सालजीन ७ भित्र त्याथी પિતાપિતાને ઘેર આવ્યા અને પિતાના સ્થાને મારા પુત્રને રાજ ગાદીએ બેસાડીને પુરુષ સહસ્ત્ર વાહિની પાલખીઓ ઉપર બેસીને થઈને મહાબવ રાજાની પાસે આવ્યા
(तएण से महव्वले राया छप्पिय बालवयसए पाउन्भूए पासइ, पासिता हद्द तुझे कोडुबियपुरिस सदावेड सदावित्ता बलभदस्स अभिसे भो, आपुच्छइ)
પિતાના છએ બાલમિત્રોને પોતાની પાસે આવી ગયેલા જોઈને રાજા મહાબલ અત્યત હાર્ષિત તેમજ સંતુષ્ટ થયો રાજાએ સત્વરે તે સમયે જ કૌટુંબિક પર ૧