Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
माताधर्मकथा कोष्ठात् पञ्च शाल्यक्षवान् गृहाति, गृहीत्या यत्रैय धन्य सार्थवाहम्तत्रैवोपाग च्छति, उपागत्य धन्य सार्थवाहमेयमवादी- एते खलु ते पण शाल्पक्षताः, इति कृत्वा इत्युक्त्वा धन्यस्य सार्थवाहस्य हस्ते तान् पञ्च माल्यक्षतान् ददाति.! तत खलु धन्य उज्झिता पुत्रवधू ' सहसारिय' शपथशापिता = शपयमुक्का करोति-शपथं कारयति, कृत्वा एवमवदत्-किं खलु पुनि ! त एव-एते पत्र शाल्यक्षताः, उदाहु अथवा अन्ये ' । ततः खलु उमिता धन्यसार्थवाहमेवमवइस प्रकार उज्झिताने उस धन्य सार्थवाह के इस कथन रूप अर्थको स्वीकार कर लिया । और स्वीकार करके जरा कोष्ठागार धा-वहां पर गई।
(उवागच्छित्ता पल्लाओ पच मालि अक्खए गेह, गिहित्ता जेणेव धण्णे सत्यवाहे तेणेय उवागच्छइ ) वरा जाकर उसने शालि कोष्ठ से पाच शालि-अक्षतों को ले लिया और ले जाकर जरा धन्य सार्थवाह था वहां ओई। (उवागच्छित्ता घण्ण सत्थवाह एव वयासी) आकर उसने धन्यसार्थवार से ऐसा कहा-(राण ते पच सालि अक्खए त्ति कट्टु घण्णस्स सत्यवाहस्म हत्यसि ते पच सालि अक्खए दलयइ) आपके वे पाच शालि अक्षत ये हैं। ऐसा कहकर उसने धन्यमार्थवाह के हाथ में उन पांच शालि अक्षतों को दे दिया (तएण धण्णे सत्यवाहे उज्झिय सबहसाविय करेह करित्ता एवं चयासी-किं ण पुत्ता! ते चेव एए पच सालि अक्खए उदार अन्ने ? तण्ण जझिया धण्ण सत्यवाहे ઉઝિતાએ ધન્યસાર્થવાહની આજ્ઞા સ્વીકારી અને ત્યાર પછી તે જ્યા ઠાર હિતે ત્યા- ગઈ
(उवागच्छित्ता पल्लाओ पचसालि अक्खए गेहद, गिण्डित्ता जेणेव धण्णे सस्थवाहे तेणेन उवागच्छइ )
ત્યાં જઈને તે શાલિકેછમાથી પાચ શાલિકો લઈ લીધા અને લઈને ते धन्यसा पानी पासे पायी (उवागछित्ता धण्ण सत्यवाह एव क्यासी) ત્યાં આવીને તેણે ધન્યસાર્થવાહને આ પ્રમાણે કહ્યું
(एएण ते पचसालि अक्खए ति कटु धण्णस्स सत्यवाहस्स इत्थसि ते पच सालि अक्खए दलयइ)
* તમે આપેલા પાચ શાલિકણે આ રહ્યા ” આમ કહીને તેણે પાચે પાચ શાલીકણે ધન્ય થવાહને આપી દીધા
(तएण धण्णे सत्यवाहे उज्झिय सवहसाविय करेइ करित्ता एव क्यासी कि पुत्ता ते चेव एए पच सालि अक्खए उदाहु अन्ने ? तएण · । घण्ण