Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममगारधर्मामृतवपिणी टी० अ०९ माफन्दिदारकचरितनिरूपणम् to वनपण्डस्तत्रैवोपागच्छतः, उपागत्य तर खलु वापीयु च यानद् आलिगृहेषु च यापद् विहरतः। ततः सल ती मान्दिकदारको तनापि स्मृति वा यापद् अलम मानो यौव पाश्चान्यो पनपण्डस्तौवोपागच्छतः, उपागत्य यावद् विहरतः । ततः खलु तौ माकन्दिकदारको तनापि स्मृति वा यावद् अलभमानी अन्योन्यमेवमवा दिष्टाम्-एव खलु हे देगनुप्रिय ! आवा रत्नद्वीपदेवता-एवमवदत्-एव खलु अह देवानुपियौ ! शनस्य वचनमन्देशेन सुस्थितेन लवणाधिपतिना यावत् मा खलु युवयोः सपन्धी वनपड था वहा आये। वहा आम्र उन्हो ने बावडिओं में स्नान किया-यावत् आलिघरों मे क्रीडा किया। (तपण ते मागदियदारगा तत्थ वि सइ वा जाव अलभ० जेणेव पच्चत्यिमिल्ले वणसडे तेणेव उवा०२ जाव विहरति ) परन्तु जब उन्हें वहा भी स्मृति आदि रूप कुछ भी प्राप्त नहीं हुआ तो वे वहां से निकल कर पश्चिम दिशा सपन्धी वनपड या वहा आये। ___ वहा आकर उन्हो ने वावडिओ में रनान किया और आलिघरों आदि मे परिभ्रमण किया। (तपण ते मागदिय० तत्थ वि सइ वा जाय अलभ० अण्णमण्ण एव वयासी) फिर भी उन माकदी-के उन दोनो पुत्रों को वहा शाति आदि कुछ भी नही मिला जब इस प्रकार की परिस्थिति उन्हो ने देखी तो परस्पर मे ऐसा विचार किया (एव खलु देवाणुप्पिया | अम्हे रयणद्दीवदेवया एव वयोसी-एव खलु अह देवाणुप्पिया! सकस्स वयणसदेसेण सुट्टण्ण लवणाहिरहणा जाव माण વનખડમાં પહોંચ્યા ત્યાં પહોંચીને તેઓએ વામા સ્તન કર્યું યાવત આલિઘરોમાં કીડાઓ કરી
(तएण ते मागदियदारगा उत्थ सइ वा जाव अलभ० जेणेन पञ्चत्थिमिल्ले वणसडे तेणेव उना० २ जान विहरति)
પણ ત્યાં પણ તેમને જ્યારે સ્મૃતિ વગેરે રૂપ કઈ પણ સુખ મળ્યું નહિ ત્યારે તેઓ ત્યાથી નીકળીને પશ્ચિમ દિશાના વનખડમાં પહોચ્યા
પશ્ચિમ દિશાના વનખડમાં જઈને તેઓએ વાવમાં સ્નાન કર્યું અને આવિઘરે વગેરેમાં વિચરણ કર્યું (तएण ते मागदिय० ताव सइ वा जार अलभ० अण्णमण्ण एव वयासी)
ત્યા પણ પહેલાની જેમજ માકદી પુત્રોને કેાઈ ૫ જાતની શાતિ વળી નહિ આવી પરિસ્થિતિમાં તેઓ એ પરસ્પર મળીને વિચાર કર્યો કે
( एव खलु देवाणुप्पिया! अम्हे रयणदीवदेवया एव वयासी- एव खल मह देवाणुपिया 1 सक्फस्स ययणसदेसेण सुदएण लपणादिवइणा जाय माण