Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवपिणी टी० अ० १२ खातोदकविषये सुपुद्धिष्टा त ७ संस्कुरुत । तेऽपि तथैव समारयति, सभार्य जितशत्रो• 'उवणेति ' उपनयन्ति= समीपमानयन्ति । ततः खल्ल शितशत्रू राजा तदुदकरत्न करतले आस्वादयति, आस्वादनीय यावत् सर्वेन्द्रियगात्रप्रहादनीय तदुदक ज्ञात्वा सुबुद्धिममात्य शब्द यति, शब्दयित्वा एवमवदत्-हे सुबुद्धे ! एते खल त्वया सन्तः विद्यमानाः 'जीव' यावत् सद्भूताः भावाः कुत उपलब्धाः १ ततः खलु सुबुद्धिजितश मेवमवर्देवएते खलु हे स्वामिन् ! मया सन्त. यावत् सद्भूता भावा जिनवचनत उपलब्धाः फिर उसे सस्कारित करो। इस पाठ को समुचित रूप से समन्वित करने के लिये जैसा पीछे लिखा गया है वैसा ही संबन्ध यहां जान लेना चाहिये । राजा की आज्ञानुसार उन लोगो ने वैसा ही किया। संस्कारित करके फिर वे लोग उसे जितशत्रु राजा के पास ले गये। जितशत्रु राजा ने उस सस्कारित उदक को अपनी हथेली पर रक्खाऔर उसे चखा-जब चख कर उसे यह विश्वास हो गया कि यह जल आस्वादनीय एव सर्वेन्द्रिय-गात्र प्रह्लादनीय बन गया है तब उस ने सुघुद्धि अमात्य को बुलवाया। बुलवा कर उस से ऐसा कहा- (सुबुद्धी'! एएण तुमे सता जाव सन्भूया भावाकओ उवलद्धा तएण सुवुद्धी जिय 'सत्तू एव वयासी-एएण सामी मए सता जाव सन्भूया भावा जिणवयणाओ उवलद्धा, एएण जियसत्तू सुबुद्धि एव वयासी-त इच्छामिणे देवाणुप्पिया ! तव अतिए जिणवयण निसामेत्तए) सुबुद्धे ! ये विद्यमान यावत् सद्भूत भाव तुमने कहा से उपलब्ध किये है ' तब सुबुद्धि ने માટેના બધા ઉપાયો તેમજ દ્રવ્યોથી પાણીને નિર્મળ બન્યો પહેલાની જેમજ અહી પણ આગળની બધી વિગત જાણી લેવી જોઈએ તે લોકોએ રાજની આજ્ઞા પ્રમાણે જ બધું કામ પૂરું કયું પાણી જ્યારે નિર્મળ થઈ ગયું ત્યારે તે લોકે પાણીના માટલાઓને રાજાની સામે લઈ આવ્યા રાજાએ અનેક સ સ્કાર વડે નિર્મળ બનાવેલા પાણીને હથેળી ઉપર લીધું અને તેને ચાખ્ય ચાખ્યા બાદ રાજાને આ પ્રમાણે વિશ્વાસ થઈ ગયે કે ખરેખર આ પાણી આસ્વાદનીય અને સન્દ્રિય ગાત્ર–પ્રહાદનીય થઈ ગયું છે ત્યારે તેણે સુખતિ અમાત્યને બેલા અને બેલાવીને તેણે આ પ્રમાણે કહ્યુ
सुबुद्धी 'एएण तुमे सता जार सम्भूया भावा कओ उबलद्धा तएण सबद्धी जियसत्तू एव क्यासी एएण सामी मए सता जाव सम्भृया भावा जिणवयणाओ उवलदा एएण जियसत्तू सुद्धि एव वयासी त इन्छामि ण देवाणुप्पिया। तब अतिए जिणवयण निसामेत्तए)
હે સુબુધે! એ વિશ્વમાન યાવત્ અદભૂત લાવો તમે કયાથી મેળવ્યા