Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृत' टीका अं० ७ध सार्थवाहचरितनिरूपणम्
२०९
पत्रितान् यारत् शल्यकित पत्रकितान् ज्ञात्या तीक्ष्णैः ' णवपज्जणएहिं ' नपा यनकै - नपानि-नवीनानि पायनकानि = लोइकारेण तापितानि कुट्टितानि तीक्ष्णचारी कृतानि कृत्वा पुनस्तापयिला जले निरोलनानि येपा तानि, तै: 'असियएहिं ' 'असिय' इति दात्रार्थं कोऽयदेशी शब्द. दानरित्यर्थः, लुनन्ति=छेदयन्ति, लविता करतलमलिए ' करतलमृदितान् करणवान् कुर्वन्ति, शालिकणान् मञ्ज रीतो निस्सारयन्तीत्यर्थ' ' [ पुणति नन्ति पलालादीनपसारयन्ति तत्र खलु
1
"
(तरण ते कौडुबिया ते सालीए पनिए जाव सल्लइय पत्तइए जाणित्तो तिक्खे हि णवपज्जणहि अरु एहि लुणेति, लुणित्ता करयलमलिए करेति करिता पुणति, तत्थणं चोकवाण सयाण अक्खडाण अप्फुडियाण उड्डछडापूयाण सालीण मागहए पत्थए जाए) इस तरह जन वह शालि-सस्य पूर्णरूप पककर तयार हो गई और जब उन कौटुनिक पुरुषोंने उसे पत्रित यावत् शाल्यकित पत्रांकित पके हुए पत्तो वाली और शालि से युक्त देखा तो उसे पूर्ण पकी हुई जानकर तीक्ष्ण नव पायनक वाले दात्रों से-हैसियोसे उन लोगो ने उसे काट लिया | लहार के द्वारा जो तापित और कुटित कर पहिले तीक्ष्ण धारी वाले बनाये गये ये हैं और बाद में फिर तापित कर जलमे बुझाये गये हैं " यह " नच पायनक " इस शब्द का अर्थ है । यह " आसिएहि " यह हँसिया ( दात्र ) वाचक देशीय शब्द हे | काटकर फिर उन्होंने उसशालि मजरो मे से हाथो से मर्दित कर शालिकणों को निकाला |
66
( तएण ते कौडु बिया ते खाली पत्तिए जाव सल्लइय पत्तइ जाणित्तो तिक्खेहिं णनपजणएहिं आसियएहिं लुणेति लुणित्ता करयलमालिए करे ति, करिता पुणति तत्थण चोरसाण सयाण अक्सडाण अप्फुडियाण छड्डछडापूयाण साली rainee पत्थ जाए ) या प्रमाणे न्यारे ते विधान ३ये परियज्व થઈને તૈય ૨ થઈ ગઈ ત્યારે કૌટુબિક પુરુષાએ તેને પત્રિત યાવત રાલ્ફ તિ પનાકિન એટલે કે પાડેલા પાદડા વાળી જોઈ ત્યારે તેને પૂરૂપે પરિપકવ થયેલી જાણીને તીક્ષ્ણ ધારવાળી દાતરડીથી તેને કાપી નાખી
લુહાર વડે તપાવી તેમજ ટીપીને પહેલા તીક્ષ્ણ ધારવળા બનાવવામા આવે અને ત્યા બાદ ફરી તપાવાતે પાણીમા ઠંડા કરવામા આવે તેને નવ પાયનક ’કહેવામા આવે છે
८८
'आमिशेडि' मा छात्र ( हातरडी ) वाय देशी राष्ट छे ડાગરને કાપીને તેઓએ સાલિમ જરીને હથેળીથી મસળીને શાલીકા છૂટા પડયા ભૂસાને તેઓએ ત્યાથી દૂર કર્યું
આ રીતે તે સ્થાન ભૂસુ