Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भनगार धर्मामृतपिणी १० ८ माकन्विधारचरितनिरूपणम् ५९९ वा भवेत तदा सलु युवा यत्रैव प्रासादावतसक' स्वावासभवन तत्रैव उपागच्छत पुनः स्वमासादायतसके समागत्य स्थातव्यमित्यर्थः, 'मम' मा च 'पडिवालेमाणा २' प्रतिपालयन्तौ २=मतीक्षमाणौ २ तिष्ठत, किन्तु मा रुल युवा 'दग्विणि ल्ल ' दाक्षिणात्य दक्षिणदिशासम्बन्धिक बनपण्ड गच्छत-युवाभ्या दक्षिणदिग्पतिवनपण्डे न गन्तव्यमित्यर्थः । करमात् ? इत्याह-तत्र खलु महानेर:-- 'उग्गविसे' उग्र विप यस्य स तथोक्त ! विपस्य-उग्रत्वं दुर्जरत्वात् । एवमग्रेऽपि सयोज्यम् । एवं 'चडविसे ' चण्ट विपः, चण्डत्वं झटिति प्रतिपदेश व्यापरत्वात् । 'घोरविसे' घोरविप , घोरत्व परम्परातः पुरुपसहस्रस्यापि घातकत्वात् । 'महा विसे' महाविप, महत्व जम्बूद्वीप परिभितशरीरस्यापि विनाशरत्वात् । 'अइ काए' अतिकायः-अन्यसापेक्षया दीधशरीरत्वात् , महाकाय:-अ-यसापेक्षया स्थूल शरीरत्वात् । 'मसिमहिसमूसाकालए' मपीमहिपमपाकालका-मपी-कज्जल, महिप प्रमिद्धः, मूपा-सुवर्ण द्रावणपानविशेषः, एतेपो द्वद्वे मपीमहिपमूपा.. धमतदिट्टीविसे सप्पे य परिवसइ ) यदि हे देवानुप्रियो तुम्हारा वहा न लगे-उद्विग्न एव उत्सुक पन जावे तो फिर तुम अपने इसी श्रेष्ट प्रासोद में वापिस आ जाना और यही पर रहते हुए हमारी प्रतीक्षा करना । दक्षिण दिशा सबन्धी वनपड में मत जाना। कारण वहा एक ऐसा बडो भारी सर्प रहता है कि जिस का विप बहुत अधिक दुर्जर होने से उग्र है। बहुत शीघ्र प्रति प्रदेशमें फैल जाने से चण्ड है। परम्परा से पुरुप सहस्त्र का घातक होने से घोर है, जबूद्वीप के बराबर शरीर का भी विनाशक होने से महान हैं। अन्य सर्पो की अपेक्षा यह सर्प यहुत लया है । तथा यहुत स्थूल है । मपी-कज्जल-महिपभैंसा और मृपा-सुवर्ण के पिघलाने का पात्र विशेष के समान यह अत्यन्त श्यामवर्ण वाला है। इस की दोनों आँखो मे विप रहता है પાછા આવતા રહેજો અને અહીં જ રહીને મારી રહ જે જે દક્ષિણ દિશાના વનખડમાં તમે જતા નહિ કેમ કે ત્યા એક બહુ મોટે સાપ રહે છે તેનું ઝેર ખૂબ જ દુર્ધર હોવા બદલ ઉગ્ન છે પ્રતિ પ્રદેશમાં તે સવારે પ્રસરી જાય છે એટલા માટે તે ચડે છે પરંપરાથી જ તે પુરુષ સહઅને મારનારો હેવાથી ઘર છે જબૂદ્વીપ જેટલા પ્રમાણના શરીરને પણ તે નાન કરી શકે તેમ છે તેથી તે મહાન છે બીજા સાપ કરતા તે બહુ જ લા તેમજ ખૂબ જ મોટે છે મશી–કાજળ, મહિષ-સે , અને મૂવા–સેનાને ઓગળાવવા માટેનું પાત્ર વિશેષ-ની જેમ તે ખૂબ જ કાળા રંગ વાળે છે તેની બને આખોમા પણ